한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं, एकः जटिलः प्रक्रिया, द्राक्षाक्षेत्रस्य सावधानीपूर्वकं प्रबन्धनं, सावधानीपूर्वकं द्राक्षाफलस्य कृषिः, सटीकमिश्रणप्रविधिः च आवश्यकी भवति । शुष्कं, मधुरं, स्पार्कलिंगं वा विविधतां चिनोतु वा, मद्यः एकं अद्वितीयं इन्द्रिय-अनुभवं प्रदाति यत् तालु-प्रलोभनं करोति, दैनन्दिनजीवनं च समृद्धं करोति । मद्यस्य इतिहासः सहस्रवर्षेभ्यः व्याप्तः अस्ति, तस्य उत्पत्तिः मेसोपोटामिया-मिस्र-आदिप्राचीनसभ्यताभ्यः आरभ्यते । प्रारम्भिक-प्राथमिक-किण्वन-विधिभ्यः आरभ्य परिष्कृत-आधुनिक-प्रविधिपर्यन्तं उत्तम-मद्यस्य उत्पादनस्य अन्वेषणं युगपर्यन्तं निरन्तरं भवति एषा यात्रा न केवलं मानवीयचातुर्यं अपितु प्रकृतेः उपहारस्य गहनमूलं प्रशंसाम् अपि प्रकाशयति ।
अस्माकं साझीकृतमानवानुभवे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति। असंख्यपरम्पराणां ईंधनं भवति : उत्सवतः धार्मिकानुष्ठानपर्यन्तं, आत्मीयभोजनात् भव्यपर्वपर्यन्तं, मद्यं एतेषां क्षणानाम् हृदये स्वस्थानं प्राप्नोति अस्य उपस्थितिः अस्माकं जीवने गभीरताम्, समृद्धिं च योजयति, आनन्दस्य, दुःखस्य, अतीतानां पीढीनां सह सम्बन्धस्य च कथाः एकत्र बुनति ।
मद्यं केवलं पेयम् एव नास्ति; इदं संस्कृतिस्य इतिहासस्य च मूर्तरूपं, व्यक्तिगतव्यञ्जनस्य प्रतिबिम्बं, साझीकृतानुभवानाम् एकं नाली च अस्ति । मद्यनिर्माणस्य कला न केवलं मद्यनिर्मातुः तान्त्रिकपराक्रमे अपितु प्रत्येकस्मिन् काचस्य अन्तः प्रविष्टस्य स्वादस्य, गन्धस्य, सांस्कृतिकमहत्त्वस्य च प्रशंसायां निहितं भवति अस्मान् विभिन्नानि परिदृश्यानि अन्वेष्टुं, विविधसंस्कृतीनां साक्षात्कारं कर्तुं, अस्माकं दैनन्दिनजीवनस्य अन्तः गुप्तस्तरं उद्घाटयितुं च आमन्त्रयति ।
पारम्परिकस्य द्राक्षाक्षेत्रस्य ग्राम्य आकर्षणात् पुरस्कारविजेतस्य मद्यनिर्माणकेन्द्रस्य परिष्कारपर्यन्तं मद्यं अन्येषां विपरीतम् इन्द्रियसाहसिकं प्रदाति यदा वयं विश्वस्य विशालानां द्राक्षाक्षेत्राणां प्राचीनपरम्पराणां च घूंटं, आस्वादनं, चिन्तनं च कुर्मः तदा वयं अवगच्छामः यत् मद्यस्य मानवकथायां किमर्थं एतादृशं विशेषं स्थानं वर्तते।