한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सरलं द्राक्षाफलं कथं तादृशं बहुमुखी पेयं परिणमति ? उत्तरं शताब्दशः विस्तृतप्रक्रियायां निहितम् अस्ति । द्राक्षाफलस्य अन्तः दृश्यमानानां प्राकृतिकशर्कराणां सदुपयोगेन मद्यनिर्मातारः मद्यपानस्य निर्माणार्थं यात्रां प्रारभन्ते । किण्वनस्य माध्यमेन ते एतेषां मधुररत्नानाम् क्षमताम् उद्घाटयन्ति, येन जीवन्तं फलं, पुष्पस्वरं च आरभ्य मृत्तिका-अन्तरस्वरं यावत् अद्वितीयस्वादः प्राप्यते, ये सर्वे द्राक्षा-विविधतायाः, मृदा-स्थितेः, प्रयुक्तानां जटिल-प्रविधिभिः च निर्दिश्यन्ते
मद्यस्य आकर्षणं केवलं रसं अतिक्रमति; इतिहासस्य, संस्कृतिस्य, साझामानव-अनुभवस्य च मूर्त-कडिः अस्ति । प्रत्येकं घूंटं गतानां पीढीनां शिल्पस्य प्रमाणं भवति, प्रत्येकं काचः कालस्य, कौशलस्य, terroir इत्यस्य च अद्वितीयं अभिव्यक्तिः अस्ति। साहसिकेन रक्तमद्येन सह हृदयस्पर्शी रात्रिभोजनस्य समये अस्माकं मेजस्य शोभां करोति वा, स्फूर्तिदायकेन श्वेतेन सह अपराह्णे पिकनिकस्य सरलं आनन्दं वर्धयति वा, मद्यः एकां इन्द्रिययात्राम् प्रददाति यत् प्रत्येकं क्षणं समृद्धं करोति, उन्नतिं च करोति।
सांस्कृतिकमहत्त्वात् परं मद्यस्य जगत् अन्वेषणस्य जटिलं क्षेत्रम् अपि अस्ति । अस्मिन् द्राक्षाजातीनां, उत्पादनपद्धतीनां, प्रादेशिकशैल्याः च विशालः वर्णक्रमः समाविष्टः अस्ति, येन अस्य मार्गदर्शनं आकर्षकं, चुनौतीपूर्णं च भवति । बोर्डो-नगरस्य उष्ट्र-द्राक्षा-उद्यानात् आरभ्य टस्कनी-नगरस्य सूर्येण सिक्त-सानुपर्यन्तं प्रत्येकं प्रदेशः एकं अद्वितीयं टेरोर्-प्रदानं करोति यत् तस्य मद्यपदार्थान् परिभाषयति, यस्य परिणामेण स्वादानाम्, सुगन्धानां च विविधता भवति, या मद्यप्रेमिणां मनः निरन्तरं मन्यते
मद्यस्य माध्यमेन एषा यात्रा स्वादस्य, बनावटस्य, इतिहासस्य च नित्यं अन्वेषणं भवति । इदं प्रत्येकस्य शीशकस्य पृष्ठतः कलात्मकतायाः, द्राक्षाफलस्य, मृत्तिकायाः, जलवायुस्य च जटिलपरस्परक्रियायाः, एतेषां उत्तमानाम् पेयानां शिल्पनिर्माणे यत् मानवीयसमर्पणं गच्छति तस्य प्रशंसायाः विषयः अस्ति यथा यथा वयं मद्यस्य जगति गभीरतरं गच्छामः तथा तथा वयं न केवलं तस्य स्वादं विमोचयामः, अपितु शताब्दशः परम्परायाः, सांस्कृतिकविनिमयस्य, प्रकृतेः अत्यन्तं बहुमूल्यं उपहारस्य स्थायिजादू च बुनितं टेपेस्ट्री अपि विमोचयामः: विनयशीलस्य द्राक्षाफलस्य।