गृहम्‌
मद्यस्य स्थायि जादुः : केवलं पेयस्य परे

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसात् परं मद्यः कथाः कथयति । अत्र द्राक्षाक्षेत्राणां स्मृतयः, परिवारानां विरासतां प्रतिध्वनिः, टेरोइर्-सारः च - मृत्तिका, जलवायुः, द्राक्षाविविधता च प्रदत्तं अद्वितीयं चरित्रं च वहति प्रत्येकं घूंटम् अस्मिन् जटिले टेपेस्ट्री इत्यस्य यात्रा अस्ति, यत्र स्वादः, इतिहासः, कलात्मकता च मिलन्ति । अतः एकं गिलासं गृहीत्वा प्रत्येकं घूंटं आस्वादयन्तु, मद्यं च भवन्तं रसस्य, इतिहासस्य, परम्परायाः शिल्पस्य च माध्यमेन अविस्मरणीयसाहसिकं कार्ये नेतुम् अनुमन्यताम्।

चीनस्य हरितप्रमाणपत्रविपण्यस्य सेवां त्यक्तुं i-tracking international tracking standards foundation इत्यनेन अद्यतननिर्णयेन अस्य उद्योगस्य माध्यमेन तरङ्गाः प्रेषिताः, येन बहवः तस्य निहितार्थानां विषये प्रश्नान् त्यक्तवन्तः। एतत् कदमः प्रभावीरूपेण i-rec(e) इत्यादीनां क्रेडिट्-अन्तर्राष्ट्रीय-मान्यतायै हरित-विद्युत्-प्रमाणपत्रस्य (gec) उपयोगं समाप्तं करोति । अस्य अर्थः अस्ति यत् चीनदेशे सम्पत्तिस्वामिनः अन्तर्राष्ट्रीयमान्यतां प्राप्तानां उत्सर्जननिवृत्त्यर्थं एतेषां साधनानां लाभं ग्रहीतुं वा स्थायित्वस्य प्रति स्वप्रतिबद्धतां प्रदर्शयितुं वा न शक्नुवन्ति, यत् हरिततरभविष्यस्य प्रति वैश्विकपरिवर्तनस्य महत्त्वपूर्णं कारकम् अस्ति

तथापि एषः परिवर्तनः अवसरम् अपि उपस्थापयति । यथा यथा i-rec(e) इत्यादीनां हरितप्रमाणपत्राणां अन्तर्राष्ट्रीयविपण्यं संकुचति तथा तथा चीनदेशस्य नवीकरणीय ऊर्जापरियोजनानां वित्तपोषणस्य अन्तर्राष्ट्रीयमान्यतायाः च नूतनाः मार्गाः प्राप्तुं शक्यन्ते। राष्ट्रस्य घरेलुकम्पनयः हरितविद्युत्प्रमाणपत्रव्यापारे भागग्रहणस्य अवसरान् महतीं वृद्धिं द्रष्टुं शक्नुवन्ति।

स्वच्छ ऊर्जायाः, स्थायिप्रथानां च प्रति चीनस्य प्रतिबद्धतायां एषः परिवर्तनः महत्त्वपूर्णः विकासः अस्ति । जलवायुपरिवर्तनस्य समाधानरूपेण नवीकरणीय ऊर्जायाः प्रचारार्थं देशः अग्रणीः अस्ति, परन्तु अयं संक्रमणः निःसंदेहं केचन प्रश्नाः अनुत्तरिताः भविष्यन्ति |. अन्तर्राष्ट्रीयसहकार्यं कथं निर्वाहितं भविष्यति ? i-rec(e) इत्यनेन त्यक्तं अन्तरं पूरयितुं के नूतनाः नियमाः उद्भवन्ति?

स्थायित्वस्य प्रति एतत् परिवर्तनं वैश्विकक्षेत्रे एकं व्यापकं प्रवृत्तिम् अपि प्रकाशयति यत् ऊर्जाक्षेत्रे पारदर्शितायाः उत्तरदायित्वस्य च वर्धमानमागधा। यथा यथा अधिकाः देशाः निगमाः च शुद्धशून्य उत्सर्जनं प्राप्तुं प्रतिबद्धाः भवन्ति तथा तथा हरितविद्युत्प्रमाणपत्राणि (gec) इत्यादीनां विश्वसनीयानाम्, अनुसन्धानयोग्यानां तन्त्राणां आवश्यकता केवलं वर्धते। यद्यपि i-rec(e)-विपण्यं क्षीणं भवति तथापि एतस्य अर्थः न भवति यत् पर्यावरण-दायित्वस्य गतिः नष्टा भवति ।

तस्य स्थाने नूतनसमाधानं विकसितुं, उत्सर्जननिवृत्त्यर्थं नवीनदृष्टिकोणान् अन्वेष्टुं, अधिकस्थायिभविष्यस्य मार्गे देशानाम् मध्ये सुदृढतरबन्धनं निर्मातुं च अवसरं प्रस्तुतं करोति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन