गृहम्‌
मद्यस्य स्थायिविरासतः : प्राचीनमूलात् आधुनिकतालुपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाइनस्य स्थायि आकर्षणं अनुभवेषु गभीरतां जटिलतां च योजयितुं क्षमतायां निहितं भवति, भवेत् तत् मित्रैः सह आकस्मिकसमागमः वा औपचारिकः रात्रिभोजपार्टिः वा। कुरकुरेण जीवन्तेन च चरित्रेण प्रसिद्धानां केबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादीनां परिचितानाम् रक्तमद्यपदार्थानाम् आरभ्य, शार्डोने, रिस्लिंग् इत्यादीनां सुरुचिपूर्णश्वेतानां यावत्, ये ताजगीदायकानि सूक्ष्मतां सूक्ष्मजटिलतां च प्रदास्यन्ति, प्रत्येकं अवसरे मेलनं कर्तुं मद्यशैली अस्ति पृष्ठाङ्गणे लापरवाहीपूर्वकं आनन्दं लभते वा, सावधानीपूर्वकं योजनाकृते औपचारिकरात्रिभोजने वा, मद्यं परिष्कारस्य वायुः योजयति, कस्यापि क्षणस्य वर्धनं च करोति

मद्यस्य इतिहासः गभीरः प्रचलति, अस्मान् प्रारम्भिकसभ्यतानां संस्कृतिभिः सह सम्बद्धं करोति ये तस्य भोगस्य, पोषणस्य च क्षमताम् आविष्कृतवन्तः । सहस्राब्देषु मद्यः केवलं पेयस्य अपेक्षया बहु अधिकं जातः । सांस्कृतिकविरासतां, परम्परायाः, साझीकृतमानवअनुभवस्य च मूर्तरूपम् अस्ति । मद्यस्य काचस्य भागस्य क्रिया कथा-भावना-आदान-प्रदान-सदृशी भवति, स्वातन्त्र्य-भावना च ।

मद्यस्य बहुमुखी प्रतिभा रसक्षेत्रात् परं विस्तृता अस्ति; अस्माकं कला-इतिहास-दर्शन-विषये अपि अवगमने अस्य महती भूमिका अस्ति । द्राक्षाफलस्य उत्सवानां चित्रणं कृत्वा प्राचीनरोमनभित्तिचित्रेभ्यः आरभ्य माइकेलएन्जेलो इत्यस्य प्रतिष्ठितकृतीनां यावत्, यः स्वचित्रद्वारा मद्यस्य सौन्दर्यं अमरं कृतवान्, मानवकल्पनायां तस्य प्रभावः अनिर्वचनीयः अस्ति

मद्यस्य सांस्कृतिकं महत्त्वं समाजस्य प्रत्येकस्मिन् पक्षे व्याप्तम् अस्ति, पाकपरम्पराभ्यः सामाजिकसमागमेभ्यः आरभ्य धार्मिकसंस्कारेभ्यः कलात्मकव्यञ्जनाभ्यः च अस्माकं सामूहिककथायाः अभिन्नः भागः अस्ति, यत् वयं कथं क्षणानाम् अनुभवं कुर्मः, जीवनस्य उत्सवं कुर्मः, परस्परं च कथं सम्बद्धाः भवेम इति आकारयति । भौगोलिकसीमाम् अतिक्रमयति, साझीकृतानां आनन्दस्य, आत्मनिरीक्षणस्य, अथवा केवलं साझीकृतकाचस्य सरलसुखस्य माध्यमेन जनान् संयोजयति ।

उर्वरतायाः सौभाग्यस्य च प्रतीकरूपेण मद्यस्य पूजनं कुर्वन्तः प्राचीनमिस्रदेशिनः आरभ्य आधुनिककालस्य सोम्मेलियर्-जनाः ये असंख्यशैल्याः सावधानीपूर्वकं क्यूरेटिङ्ग्-सेवां कुर्वन्ति, सेवन्ते च, मद्यस्य यात्रा विकसित-मानव-अनुभवेन सह सम्बद्धा अस्ति यथा यथा वयम् अस्य समृद्धस्य आकर्षकस्य च इतिहासस्य अन्वेषणं कुर्मः तथा तथा अस्माकं संस्कृतिषु समाजेषु च स्वरूपनिर्माणे मद्यस्य निरन्तरभूमिकायाः ​​प्रशंसायां मद्यस्य विरासतां अवगन्तुं अधिकं महत्त्वपूर्णं भवति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन