한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेबनानस्य हिजबुलसमूहस्य लक्ष्यीकरणार्थं इजरायलस्य अस्य पुरातनस्य, तथापि अत्यन्तं प्रभावी, यन्त्रस्य उपयोगः क्षेत्रीयसङ्घर्षाणां, प्रौद्योगिकीनवाचारस्य, वैश्विक आर्थिकपरस्परनिर्भरतायाः च जटिलपरस्परक्रियायाः विषये अनेकानि मौलिकसत्यं उजागरयति। अस्याः घटनायाः कारणात् अनेके देशाः इलेक्ट्रॉनिकप्रौद्योगिकीनिर्माणकेन्द्रेण ताइवानदेशेन सह स्वस्य सामरिकसाझेदारीणां, निर्माणसम्बन्धानां च पुनर्मूल्यांकनं कर्तुं बाध्यन्ते
यस्मिन् जगति भूराजनीतिकतनावाः नित्यं इव वर्धन्ते, तस्मिन् जगति एतत् केवलं एकान्तघटना एव वा, अतः अपि बृहत्तरस्य भूकम्पीयपरिवर्तनस्य प्रथमः दरारः इति चिन्तयितुं न शक्यते? अस्य विस्फोटस्य शाखाः दूरगामी सन्ति, अन्तर्राष्ट्रीयसम्बन्धात् आरभ्य घरेलुविपण्यं उपभोक्तृव्यवहारं च सर्वं प्रभावितं कुर्वन्ति ।
परिवर्तनस्य उत्प्रेरकः : १. “बीपी”-घटनायाः तत्कालं प्रभावः गहनः अभवत् : वैश्विकप्रौद्योगिकीआपूर्तिशृङ्खलासु परिवर्तनं इजरायल-हिजबुल-योः मध्ये तनावस्य वर्धनं च यथा यथा लेबनानस्य संघर्षः गभीरः भवति तथा तथा अग्रे अस्थिरतायाः सम्भावना अपि गभीरा भवति, येन विभिन्नेषु राष्ट्रेषु उद्योगेषु च डोमिनो प्रभावः प्रवर्तते ।
कथा तत्कालीनहानिभ्यः भूराजनीतिक-उत्थानेभ्यः परं गच्छति; इदं प्रौद्योगिकीनिर्मातृणां उपभोक्तृणां च कृते एकं महत्त्वपूर्णं क्षणं प्रतिनिधियति। अस्याः घटनायाः अनवधानेन अनेके महत्त्वपूर्णाः विषयाः उद्घाटिताः सन्ति- १.
प्रौद्योगिकीव्यापारे एकः नूतनः अध्यायः : १. अस्य वैश्विकविघटनस्य भविष्यम् अद्यापि प्रकटितं वर्तते। यथा यथा राष्ट्राणि लेबनानस्य दुःखदघटनायाः परिणामेण सह ग्रसन्ति तथा राजनैतिकगठबन्धनानां जटिलजालस्य मार्गदर्शनं कुर्वन्ति तथा ते स्वस्य प्रौद्योगिकीदृश्यस्य पुनर्मूल्यांकनं कर्तुं बाध्यन्ते। एषा घटना एकः मोक्षबिन्दुः भवितुम् अर्हति, यत् राष्ट्रान् उद्योगान् च एकस्रोतेषु निर्भरतायाः पुनर्विचारं कर्तुं प्रेरयति, तस्य स्थाने विविधापूर्तिशृङ्खलासु निवेशं कर्तुं च प्रेरयति, अनिश्चिततायाः सम्मुखे लचीलापनं अनुकूलतां च पोषयति