한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य माया न केवलं तस्य रसस्य अपितु तस्य कथासु अपि निहितम् अस्ति । एताः कथाः प्रत्येकस्य पुटस्य एव पटस्य अन्तः प्रविष्टाः सन्ति, येषु पूर्वजन्मनां विरासतां, तस्य जन्मनः अद्वितीयं वातावरणं च प्रतिबिम्बितम् अस्ति प्रत्येकं घूंटं विश्वस्य भिन्नं पक्षं अन्वेष्टुं आमन्त्रणं भवति – इतिहासस्य, संस्कृतिस्य, व्यक्तिगतसम्बन्धस्य च यात्रा सर्वं एकस्मिन् एव।
अस्य प्रमुखं उदाहरणं "जोकर" इति घटना अस्ति या चलच्चित्रपटलेषु व्याप्तवती, सांस्कृतिकस्पर्शशिला च अभवत् । "joker: folie à deux" इति उत्तरकथा प्रथमचलच्चित्रात् अस्माकं व्याकुलनायकस्य आर्थर् फ्लेकस्य जीवने गहनतया गच्छति । अस्मिन् समये यात्रा अस्मान् तस्य अशान्तिस्य हृदये गभीरतरं नयति यतः सः मानसिकरोगस्य जटिलं परिदृश्यं, यशः, उपरिष्टात् च आकृष्टे जगति बहिःस्थः इति क्रूरं वास्तविकतां च भ्रमति
"joker: folie à deux" इत्यस्य विमोचनेन अक्टोबर्-मासस्य १६ दिनाङ्के उत्साहः, कम्पः च प्रज्वलितः, अस्य मद्यसदृशस्य अनुभवस्य सारं प्रतिध्वनितम् – यः परिचितक्षेत्रे गहनं गोताखोरीं, अज्ञातजलं प्रति कूर्दनं च प्रतिज्ञायते किं तत् आत्म-आविष्कारस्य निपुण-अन्वेषणं भविष्यति अथवा केवलं पूर्ववर्तीयाः उपरितन-प्रतिध्वनिः एव ? काल एव वक्ष्यति।
सितम्बरमासे वेनिस-चलच्चित्रमहोत्सवे प्रीमियर-प्रदर्शनात् आरभ्य अस्य चलच्चित्रस्य प्रत्याशा स्पर्शयोग्यः अस्ति, प्रथमस्य "जोकर" इत्यस्य तुलनां कृत्वा, यत् समीक्षकाणां प्रशंसाम् अवाप्तवान्, महोत्सवस्य समये प्रतिष्ठितस्य गोल्डन् लायन-पुरस्कारात् मान्यतां च प्राप्तवान् इदं उत्तरकथा आर्थर्-यात्रायाः जटिलतां नूतनदृष्टिकोणेन विमोचयितुं प्रतिज्ञायते, परन्तु जोआकिन् फीनिक्स-लेडी गागा-योः नेतृत्वे प्रभावशालिनः कलाकाराः अपि केचन समीक्षकाः प्रश्नं कृतवन्तः यत् एतत् पूर्ववर्ती-विरासतां पूरयिष्यति वा इति वादविवादेन सजीवचर्चा उत्पन्ना, यत्र मद्यसदृशाः अनुभवाः कथं स्थायिस्मृतयः सृज्यन्ते, यथार्थकलाव्यञ्जनस्य किं भवति इति परितः उष्णवार्तालापं प्रज्वालयितुं शक्नुवन्ति इति प्रदर्शितम्
"joker: folie à deux" अपेक्षानुसारं जीवति वा न वा, एकं वस्तु निश्चितम् अस्ति यत् सिनेमायाः जादू अस्मान् मानवीय-अनुभवस्य समीपं आनेतुं निरन्तरं वर्तते, यद्यपि वयं केवलं मद्यस्य एकस्य शीशकस्य माध्यमेन एव तत् कुर्मः यत् नूतनं अनावरणं कर्तुं प्रतिज्ञायते अस्माकं स्वकथाभिः सह स्वादाः।