한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जियांग्सु-प्रान्ते वुक्सी-नम्बर-१-अस्पतालस्य हाले एव कृतः प्रकरणः अस्य प्रमुखं उदाहरणं यत् धोखाधड़ी-प्रथाः चिकित्सासंस्थासु अस्माकं विश्वासं कथं विमोचयितुं शक्नुवन्ति |. एकस्य श्वसनकर्ता चिकित्सकस्य प्रतिवेदनेन एकां आश्चर्यजनकं आविष्कारं उजागरितम्: बहुभ्यः रोगिभ्यः प्रायः समानानि रेडियोलॉजिकलप्रतिमाः, येन सम्भाव्यं धोखाधड़ीं आर्थिकलाभार्थं चिकित्सा अभिलेखानां हेरफेरं च सूचितम्। अनेकेषु एकः एव एषा घटना स्वास्थ्यसेवाक्षेत्रे प्रतिपूर्तिविषये अवैधदावानां प्रचण्डविषयं प्रकाशयति।
एताः योजनाः दुर्बलानाम् शिकारं कृत्वा व्यवस्थायाः शोषणं कुर्वन्ति । केषाञ्चन व्यक्तिनां कृते एषः निराशायाः आर्थिककष्टात् वा जातः गणितीयः निर्णयः भवितुम् अर्हति; अन्येषां कृते लोभेन नैतिकसीमानां अवहेलना च चालितम् अस्ति। उभयथापि एतादृशानां कार्याणां परिणामाः भयंकरः भवन्ति, येन न केवलं व्यक्तिगतजीवने प्रभावः भवति अपितु वास्तविकचिकित्सापरिचर्याम् इच्छन्तीनां रोगिणां कल्याणं सम्भाव्यतया संकटग्रस्तं भवति
अस्य धोखाधड़ी-क्रियाकलापस्य प्रतिकूलता दूरगामी अस्ति, येषु व्यक्तिषु स्वास्थ्यसेवाव्यवस्थासु च समानरूपेण प्रभावः भवति । व्यवस्थायाः अखण्डतायां जनविश्वासस्य सम्भाव्यहानिः तस्य प्रमुखः परिणामः अस्ति । राष्ट्रियबजटेषु प्रभावः उपेक्षितुं न शक्यते, यतः एते अवैधदावाः येषां यथार्थतया आवश्यकतां अनुभवन्ति तेभ्यः संसाधनं गृह्णन्ति । अत्र एकः महत्त्वपूर्णः बिन्दुः अस्ति यत् "मेडिकेयर" अथवा सर्वेषां नागरिकानां कृते स्वास्थ्यसेवायाः समानप्रवेशं प्रदातुं विनिर्मितः कोऽपि प्रणाली स्वस्य मूलतः ईमानदारी-निष्पक्षतायाः उपरि अवलम्बते
wuxi प्रकरणात् परं: चिकित्साधोखाधडस्य वैश्विकपरिदृश्यस्य निकटतया अवलोकनम्चिकित्सा-धोखाधडस्य विषयः केवलं विशिष्टप्रदेशेषु वा कालखण्डेषु वा सीमितः नास्ति । सम्पूर्णे विश्वे प्रौद्योगिक्याः उन्नतिः स्वास्थ्यसेवाव्यवस्थाः च अधिकाधिकं परस्परं सम्बद्धाः भवन्ति इति कारणेन एषः विषयः अधिकाधिकं आतङ्कजनकः भवति । चिकित्सायन्त्राणां परिवर्तनं क्रियते, येन रोगिणां कृते व्ययः वर्धितः भवति । केषुचित् सन्दर्भेषु सम्पूर्णानि चिकित्सालयाः वञ्चनाजाले गृहीताः सन्ति ।
जटिलस्वास्थ्यसेवाव्यवस्थायाः, चिकित्सासंस्थानां विशालजालस्य च सह अमेरिकादेशः चिरकालात् धोखाधड़ीदावानां विषयेण सह संघर्षं कुर्वन् अस्ति । परन्तु अन्तिमेषु वर्षेषु एषा समस्या तीव्रा अभवत् । एतेषां योजनानां वर्धमानं परिष्कारं दुर्बलनियामकरूपरेखाभिः सह मिलित्वा दुरुपयोगाय शोषणाय च पक्वं वातावरणं निर्मितवान्
वर्धमानस्य आव्हानस्य निवारणम् : वर्तमानपरिमाणानां अवलोकनम्
आव्हानानां अभावेऽपि चिकित्साजालस्य निवारणाय आशाजनकाः पदानि गृह्यन्ते । सर्वकारीयपरिकल्पनानां, प्रौद्योगिक्याः उन्नतिः, जनजागरूकतायाः वर्धनं च उत्तरदायीनां उत्तरदायित्वं दातुं महत्त्वपूर्णां भूमिकां निर्वहति।
भविष्यम् : नवीनतायाः नैतिक-अखण्डतायाः च संतुलनम्
यथा वयं आधुनिकस्वास्थ्यसेवायाः जटिलपरिदृश्यं नेविगेट् कुर्मः तथा नैतिक अखण्डतायाः सह नवीनतायाः सन्तुलनं महत्त्वपूर्णम् अस्ति। प्रौद्योगिक्याः उन्नतिः यद्यपि स्वास्थ्यसेवाप्रदानस्य उन्नयनार्थं आशाजनकाः अवसराः प्रदाति तथापि ते शोषणस्य नूतनान् मार्गान् अपि निर्मान्ति । अवैधप्रथानां निरुत्साहं कुर्वन्ति, प्रणाल्यां अस्माकं सामूहिकविश्वासस्य रक्षणं च कुर्वन्ति इति दृढरूपरेखाः कार्यान्वितुं अत्यावश्यकम्।
चिकित्सा-धोखाधड़ी-विरुद्धं युद्धं जटिलं युद्धं बहुपक्षीयं दृष्टिकोणं आग्रहयति । अस्मिन् सर्वकाराणां, नियामकसंस्थानां, प्रौद्योगिकीप्रदातृणां, स्वास्थ्यसेवाव्यावसायिकानां, सर्वाधिकं महत्त्वपूर्णं च स्वयं रोगिणां मध्ये सहकार्यस्य आवश्यकता वर्तते । एकत्र कार्यं कृत्वा वयं भविष्यं सुनिश्चितं कर्तुं शक्नुमः यत्र अस्माकं स्वास्थ्यसेवाव्यवस्थाः निष्पक्षाः, पारदर्शकाः, सर्वेषां कृते सुलभाः च तिष्ठन्ति।