한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्राक्षाक्षेत्रात् काचपर्यन्तं यात्रा सावधानीपूर्वकं प्रवर्तते, प्रत्येकं सोपानं अन्तिम-उत्पादस्य आकारं ददाति । फलानां कटनी सूर्यस्य मार्गं अनुसृत्य भवति, निपीडनेन तु रसस्य स्वतन्त्रतया प्रवाहः सुनिश्चितः भवति । किण्वनं सरलशर्कराणां स्वादानाम् जटिलटेपेस्ट्रीरूपेण परिणमयति, मिश्रणं च सिम्फोनी-गीते सामञ्जस्यं योजयति । अन्त्यफलं केवलं सेवनं अतिक्रम्य पेयं भवति; हास्यस्य उत्सवस्य च उत्प्रेरकं भवति, मानवीयभावनायाः अत्यन्तं प्रामाणिकरूपेण मूर्तरूपं भवति ।
मद्यस्य प्रभावः व्यक्तिगतभोगक्षणात् दूरं विस्तृतः अस्ति । एतत् पीढीनां मध्ये सेतुरूपेण कार्यं करोति, प्रत्येकं काचः इतिहासस्य परम्परायाः च कुहूः वहति । मद्यनिर्मातृणां कृते एतत् शिल्पं धैर्यं समर्पणं च आग्रहयति, द्राक्षाफलं भूमिप्रेमस्य मूर्तव्यञ्जनरूपेण परिणमयति । यथा भवन्तः जीवननिर्धारकं क्षणं आयोजयितुं काचम् उत्थापयन्ति वा प्रियजनैः सह शान्तसन्ध्यां साझां कुर्वन्ति तथा अस्य प्राचीनसंस्कारस्य सारः कालम् अतिक्रमयति
मद्यस्य वैश्विकक्षेत्रे अग्रिमपीढी केन्द्रमञ्चं गृह्णाति इति विश्वं पश्यति। फ्रांसीसी-दरबारं जितवन्तः उदयमानाः तारकाः आरभ्य येषां कौशलं गृह-अदालतेषु परिष्कृतं भवति, तेषां कृते प्रत्येकस्य पुटस्य अन्तः एव आख्यानं प्रकट्यते एतत् केवलं प्रतिभायाः विषये एव नास्ति; इदं रागस्य, धैर्यस्य च विषये अस्ति। प्रत्येकस्य द्राक्षाप्रकारस्य सूक्ष्मतां, मिश्रणस्य सुकुमारकला, सम्यक् सामञ्जस्यं प्राप्तुं गच्छति अथकं कार्यं च अवगन्तुं विषयः अस्ति
दृश्य-आकर्षणात् परं मद्यः गतयुगस्य कथाः कुहूकुहू करोति । प्राचीनपुटेषु उत्कीर्णं समृद्धं इतिहासं यावत् प्रत्येकं ढालने बुनितं सांस्कृतिकं महत्त्वं यावत्, मानवीयचातुर्यस्य प्रमाणम् अस्ति। नूतनाः अग्रगामिनः सीमां धक्कायन्, अद्वितीय-तकनीकानां प्रयोगं कुर्वन्तः, नवीन-स्वादानाम् अन्वेषणं च कुर्वन्तः विश्वं उत्सुकतापूर्वकं प्रतीक्षते |
मद्यस्य जगत् नित्यं विकसितं परिदृश्यं वर्तते, यत् कथयितुं प्रतीक्षमाणैः कथाभिः परिपूर्णम् अस्ति । बोर्डो-नगरस्य चञ्चल-विपणात् आरभ्य टस्कनी-नगरस्य शान्त-द्राक्षाक्षेत्राणि यावत् प्रत्येकं स्थानं स्वस्य हृदयस्य अन्तः एकां कथां धारयति, पृथिव्याः एव पटस्य अन्तः बुनितं आख्यानं मद्यं केवलं पेयात् अधिकम् अस्ति; संस्कृतिः, परम्परा, मानवीयभावना च इति टेपेस्ट्री अस्ति। आलिंगनार्थं प्रतीक्षमाणा यात्रा अस्ति।