한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य गिलासं साझाकरणस्य एव क्रिया बहु वदति – एषः इशारो भाषां संस्कृतिं च अतिक्रम्य, आनन्दस्य, सम्पर्कस्य च साधारणसूत्रेण व्यक्तिं एकीकृत्य। परन्तु सरलसुखात् परं मद्यः कथाः मूर्तरूपं ददाति – स्वस्य अन्तः वहन् प्रत्येकं शीशी इतिहासस्य, टेरोर्, रागस्य, कलात्मकतायाः च प्रतिध्वनिं करोति । यथा यथा वयं जीवनस्य क्षणानाम् एकं टोस्टं उत्थापयामः तथा तथा अस्माकं जिह्वासु स्वादानाम् सुकुमारः अन्तरक्रिया मानवीयचातुर्यस्य, नवीनतायाः, अस्तित्वस्य सारस्य गहनप्रशंसायाः च उत्सवः भवति
अयं समृद्धः इतिहासः सांस्कृतिकपरम्पराभिः सह गभीररूपेण सम्बद्धः अस्ति । इटलीदेशे मद्यः रोमान्सस्य, पारिवारिकसमागमस्य, उत्सवस्य च पर्यायः अस्ति; फ्रान्सदेशे परिष्कारं, लालित्यं, कलात्मकव्यञ्जनं च सूचयति; यदा चीनदेशे जीवनस्य टोस्ट् प्रायः "आदरस्य" भावनां आह्वयति – तेषां सांस्कृतिक-टेपेस्ट्री-अन्तर्गतं अस्य पेयस्य निहित-महत्त्वस्य प्रमाणम् |. मद्यस्य प्रभावः सीमां अतिक्रम्य कालान्तरेण प्रतिध्वनितुं जटिलाः आख्यानानि निर्माति ।
मद्यनिर्माणस्य कला एव एकः मंत्रमुग्धः नृत्यः अस्ति, यत्र प्रकृतिः मानवविशेषज्ञतां मिलति, यस्य परिणामेण स्वादानाम्, गन्धानां च सिम्फोनी भवति । द्राक्षाबेलाः वायुना डुलन्ति, सूर्यप्रकाशस्य वर्षायाः च कथाः कुहूकुहू कुर्वन्ति; मद्यनिर्मातारः प्रकृतेः भाषां इतिहासेन भावेन च पूरितपुटेषु व्याख्याय निकटतया शृण्वन्ति । रागेण, गुणवत्तायाः समर्पणेन च चालितः अयं उत्कृष्टतायाः साधना मद्यम् एतावत् आकर्षकं करोति तस्य हृदये अस्ति ।
मद्यस्य प्रभावः व्यक्तिगतभोगात् दूरं विस्तृतः अस्ति – सः सम्पूर्णे विश्वे सामाजिकसमागमस्य, उत्सवस्य, संस्कारस्य च अभिन्नः भागः भवति रोमान्टिक-तिथिभ्यः आरभ्य भव्य-भोजपर्यन्तं, आत्मीय-पारिवारिक-भोजनात् आरभ्य साम्प्रदायिक-आनन्द-क्षणपर्यन्तं, मद्यं संयोजनस्य, प्रशंसायाः, साझीकृत-अनुभवस्य च सार्वत्रिक-प्रतीकरूपेण कार्यं करोति इतिहासस्य, संस्कृतिस्य, मानवीयभावनायाः च सूत्राणि एकत्र बुनन् दैनन्दिनक्षणान् विशेषानुष्ठानेषु उन्नतयति ।
यथा वयं अस्य स्वादस्य जगतः अन्वेषणं निरन्तरं कुर्मः, तथैव स्मर्तव्यं यत् मद्यस्य यात्रा अस्माकं स्वस्य मानवतायाः सह गभीररूपेण सम्बद्धा अस्ति – एतत् स्मारकं यत् प्रत्येकं घूंटं चिन्तनस्य, सम्पर्कस्य, उत्सवस्य च क्षणः भवितुम् अर्हति |.