गृहम्‌
मद्यपर्यन्तं टोस्ट् : प्राचीनपरम्परातः आधुनिकभोगपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वव्यापी समाजानां पटले प्रविष्टं एतत् जीवन्तं पेयं स्वस्य सूक्ष्मतायाः माध्यमेन कथां कथयति । मद्यस्य स्वादरूपरेखा असंख्यचरैः प्रभाविता भवितुम् अर्हति – द्राक्षाविविधता, स्थानं, किण्वनप्रविधिः, वृद्धावस्था च प्रत्येकं अन्तिमोत्पादस्य उपरि स्वस्य चिह्नं त्यजति किं काबेर्नेट् सौविग्ननस्य साहसिकं चरित्रं वा शार्डोने इत्यस्य सुकुमारः अनुग्रहः? प्रत्येकं शैली अन्वेष्टुं समयं गृह्णन्ति तेषां कृते अद्वितीयं इन्द्रिययात्राम् प्रददाति ।

प्राचीनरोमनभोजनात् आरभ्य आधुनिकमद्यस्वादनकार्यक्रमपर्यन्तं मद्यस्य सांस्कृतिकं महत्त्वं अतिशयोक्तिं कर्तुं न शक्यते । मद्यं केवलं मद्यपानात् अधिकम् अस्ति; इदं कथानां उत्सवानां च नाली अस्ति, परम्परायाः, पीढीनां मध्ये सम्पर्कस्य च मूर्तरूपम् अस्ति। विवाहसमारोहात् धार्मिकानुष्ठानपर्यन्तं असंख्यसंस्कारस्य आधारः अस्ति, प्रत्येकं घूंटं साझाक्षणानां स्मृतीनां च विरासतां स्वेन सह वहति।

परन्तु अद्यत्वे मद्यः स्वस्य ऐतिहासिकमूलानि अतिक्रम्य आधुनिककालस्य भोगस्य रूपेण प्रफुल्लितः अस्ति । उपभोक्तृणां प्राधान्यानां परिवर्तनेन, द्राक्षाकृषौ प्रौद्योगिकीप्रगतेः च कारणेन मद्यस्य वैश्विकविपण्यं निरन्तरं वर्धते । मद्यनिर्मातारः अधुना परम्परायाः नवीनतायाः च मध्ये सन्तुलनं अन्विष्य स्थायित्वं, टेरोइर्-सञ्चालित-उत्पादन-विधिषु च केन्द्रीभवन्ति । यथा यथा वयं अग्रे गच्छामः तथा तथा एकं वस्तु निश्चितं तिष्ठति – मद्यस्य मनोहरः आकर्षणः अस्माकं इन्द्रियाणि निरन्तरं मोहयिष्यति, अस्मान् अन्यस्य घूंटस्य, अन्यस्य कथायाः, अन्यस्य साझीकृतमानवतायाः क्षणस्य कृते पुनः आकर्षयिष्यति |.

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन