한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीन-अम्फोरा-नगरात् आधुनिक-मद्यनिर्माणकेन्द्रपर्यन्तं सम्यक् द्राक्षाफलस्य अन्वेषणं अनुरागेण समर्पणेन च कृतम् अस्ति । मद्यनिर्माणकला केवलं कीमियाम् अतिक्रमयति; इदं terroir - मृदा, जलवायुः, द्राक्षाबेलस्य च अद्वितीयं मिश्रणं यत् शीशकस्य सारस्य आकारं ददाति - इत्यस्य गहनबोधं आग्रहयति । प्रकृतेः शिल्पस्य च मध्ये अयं जटिलः नृत्यः प्रत्येकं घूंटं सिम्फोनी-गीतं निर्माति ।
मद्यस्य आकर्षणं तस्य रसस्य, बनावटस्य च परं विस्तृतं भवति; सामाजिकसमागमानाम्, उत्सवानां, आत्मीयक्षणानां च पटले स्वयमेव बुनति । वाइनः वार्तालापस्य उत्प्रेरकरूपेण कार्यं करोति, साझाकथाः, सम्पर्काः च स्फुरति, भौगोलिकसीमाः, सांस्कृतिकविभाजनं च अतिक्रमयति । एषा सौहार्दपूर्णा भावना मद्यं मानवसम्बन्धस्य मूर्तरूपं करोति - जीवनस्य आनन्दस्य जटिलतानां च मूर्तप्रतिबिम्बम्।
तथापि कस्यापि अनुसरणस्य इव मद्यः अपि आव्हानेभ्यः अप्रतिरक्षितः नास्ति । आधुनिकजगत्, अदम्यगत्या, नित्यं परिवर्तनशीलप्राथमिकताभिः च, मद्यस्य सेवनं परितः पारम्परिकसंस्कारेषु छायां पातयति यथा यथा द्रुतजीवनशैल्याः क्षणिकक्षणाः च अस्माकं जीवने आधिपत्यं कुर्वन्ति तथा तथा परिवर्तनस्य अस्मिन् ज्वारे मद्यं गृहीतं भवति । परन्तु एतासां अनिश्चिततानां मध्ये अपि शान्तलचीलता अस्ति। अस्माकं मेजयोः मद्यस्य स्थानं निरन्तरं वर्तते, मानवीयचातुर्यस्य, रसस्य परम्परायाः च स्थायिशक्तेः प्रमाणम्।