한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालान्तरे मद्यनिर्माणस्य तकनीकानां विकासः अभवत्, येन असंख्यशैल्याः, द्राक्षाफलानि, अद्वितीयव्यञ्जनानि उत्पादयन्तः प्रदेशाः च सन्ति इति वैश्विकः उद्योगः अभवत् । रक्तः, श्वेतः, स्फुरद् वा वा, मद्यः अस्माकं पाककला-अनुभवानाम् गभीरताम् जटिलतां च योजयति, शताब्दशः पूर्वं व्याप्तस्य ब्रेविंग्-कलायाः प्रशंसाम् अयच्छति एतत् प्रियं पेयं महाद्वीपेषु संस्कृतिषु आकर्षणं कृतवान् अस्ति तथा च विश्वव्यापी परम्पराणां प्रभावं निरन्तरं कुर्वन् अस्ति ।
प्राचीनरोमनभोजनात् आरभ्य आधुनिककालस्य उत्सवपर्यन्तं मद्यस्य उपस्थितिः अनिर्वचनीयः अस्ति । सामाजिकसमागमानाम्, आत्मीयसम्भाषणानां, व्यक्तिगत-आनन्द-क्षणानाम् अपि वस्त्रे स्वयमेव बुनति । मद्यः अनन्तविविधतायां अस्मान् स्मारयति यत् सरलप्रतीताः सुखाः अपि गहनतया समृद्धाः अनुभवाः भवितुम् अर्हन्ति ।
मद्यस्य इतिहासः सांस्कृतिकं महत्त्वं च व्यापारमार्गेषु निर्मितानाम् साम्राज्यानां, कृषकाणां पुस्तिकानां कृते स्वभूमिषु कृषिं कुर्वन्तः, सामान्यभोजनं साझां कर्तुं मेजस्य परितः एकत्रितस्य समुदायस्य च कथाभिः सह सम्बद्धम् अस्ति मद्यपानस्य क्रिया चिन्तनं, वार्तालापं, व्यक्तिगतकथानां साझेदारी च आमन्त्रयति – एते सर्वे तत्त्वानि मानवजीवनस्य समृद्धे टेपेस्ट्री-मध्ये योगदानं ददति |.
मद्यस्य जगत् न केवलं रसस्य विषये एव; इदं धरोहरस्य, परम्परायाः, सांस्कृतिकव्यञ्जनस्य च विषये अस्ति। विशेषानुष्ठानम् आयोजयन् वा केवलं सरलभोजनस्य आनन्दं लभते वा, मद्यः अस्माकं मूलैः सह सम्बद्धतां प्राप्तुं, नूतनान् स्वादान् अन्वेष्टुं, साझाक्षणानाम् आनन्दं च आनन्दयितुं अवसरं प्रदाति