한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणप्रक्रिया यथा पेयानि एव विविधानि सन्ति । पारम्परिकाः पद्धतयः आधुनिकनवाचारैः सह निर्विघ्नतया सम्मिलिताः भवन्ति, यस्य परिणामेण मद्यस्य विविधाः विस्तृताः सरणीः भवन्ति । विनम्रद्राक्षाफलात् सुरुचिपूर्णकाचपर्यन्तं यात्रा मानवीयचातुर्यस्य नवीनतायाः च कथां कथयति, तथैव प्रत्येकस्य घूंटस्य पृष्ठतः कलात्मकतां प्रकाशयति
रसगुल्मान् प्रलोभयितुं क्षमतायाः परं विश्वस्य असंख्यासु संस्कृतिषु परम्परासु च मद्यस्य सशक्तं स्थानं वर्तते । विशेषेषु अवसरेषु इदं मुख्यं भोजनं भवति, मित्रेषु साझां भवति, अथवा नित्यं भोगरूपेण आनन्दितं भवति । रक्तस्य आकस्मिकं काचः वा स्पार्कलिंग् मद्यस्य उत्सवस्य शीशी वा, अस्य प्राचीनस्य पेयस्य आकर्षणं महाद्वीपेषु जनान् आकर्षयति, आनन्दयति च
मद्यं केवलं मद्यपानात् अधिकम् अस्ति; मानव-इतिहासस्य, चातुर्यस्य, सांस्कृतिकविकासस्य च प्रमाणम् अस्ति । प्राचीनकालात् आधुनिककालपर्यन्तं अस्य यात्रा अस्य स्थायि-आकर्षणं दर्शयति । अयं मनोहरः संसारः मानवीयसृजनशीलतायाः, सम्पर्कस्य च गभीरतायाः झलकं प्रददाति, अस्मान् प्रतिवारं काचस्य स्वादनं कुर्वन्तः आश्चर्यस्य, प्रशंसायाः च भावः त्यजति