한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रक्तमद्यस्य प्रायः पूर्णतरं शरीरं भवति, यस्य धन्यवादः टैनिन्-धातुः यत् संरचनां समृद्धिं च योजयति । तस्य विपरीतम् श्वेतमद्यस्य शरीरे लघुतरं भवति तथा च उज्ज्वलतरफलस्वरस्य प्रकाशनं भवति, येन स्वादस्य गन्धस्य च मध्ये एकः सुरुचिपूर्णः अन्तरक्रिया भवति परन्तु मद्यस्य बहुमुखी प्रतिभा केवलं स्वादं अतिक्रमयति - एतत् पाककलायां गिरगिटम् अपि अस्ति, यत् भृष्टमांसवत् दृढभोजनात् आरभ्य स्फूर्तिदायकं लघुसलादं यावत् व्यञ्जनानां विस्तृतं वर्णक्रमं समृद्धयति।
भोजनमेजस्य परं उत्सवेषु, आत्मीयसमागमेषु च मद्यस्य महत्त्वपूर्णा भूमिका भवति । एतत् सेतुरूपेण कार्यं करोति, जनान् एकत्र आनयति, विशेषानुष्ठानानां परितः साझीकृतक्षणानाम् एकं टेपेस्ट्री बुनति च । मद्यस्य एकः गिलासः दैनन्दिनपरस्परक्रियाः किञ्चित् अद्वितीयरूपेण स्मरणीयरूपेण परिणतुं शक्नोति, जीवनस्य सरलसुखानां आनन्दस्य, सम्पर्कस्य, साझीकृतप्रशंसायाः च भावः पोषयति
शताब्दशः राजानां सामान्यजनानाञ्च मेजयोः शोभनं कृतवान् अमृतः मद्यः स्वस्य समृद्धस्वादैः इतिहासस्य, संस्कृतिस्य, परम्परायाः च कथाः कुहूकुहू करोति टस्कनी-नगरस्य सूर्येण सिक्तैः द्राक्षाक्षेत्रेभ्यः आरभ्य बर्गण्डी-नगरस्य उष्ट्रसानुपर्यन्तं मद्यं मानवस्य चातुर्यस्य, धैर्यस्य च जीवन्तं प्रमाणम् अस्ति अस्य उत्पत्तिः रहस्येन आवृता अस्ति, परन्तु अस्माकं मद्यनिर्माणस्य अवगमनं सभ्यतानां पार्श्वे एव विकसितम् अस्ति । सुक्ष्मकिण्वनप्रक्रियाभिः परिणता विनम्रः द्राक्षा सहस्राब्दपर्यन्तं तालुः आकर्षयति इति शैल्याः, स्वादस्य च अनन्तं वर्णक्रमं जनयति स्म
मद्येन सह जगतः प्रेमप्रसङ्गः आवश्यकतायाः सरलक्रियारूपेण आरब्धः - कृशसमये पोषणं सुनिश्चित्य बेलस्य फलानां संरक्षणम्। कालान्तरेण एषा आदिमवृत्तिः सूक्ष्मकलारूपेण विकसिता; मद्यनिर्माणस्य कलां सिद्धयितुं अनुसरणं – सम्यक् द्राक्षाविविधतायाः चयनात् आरभ्य किण्वनतापमानस्य सावधानीपूर्वकं नियन्त्रणं यावत्, वृद्धावस्थायाः तकनीकाः च, प्रत्येकं पदं स्वस्य अद्वितीयं स्वादरूपरेखां योजयति
विश्वस्य मद्यनिर्माणपरम्पराः द्राक्षाफलानां इव विविधाः सन्ति । फ्रान्सदेशस्य बोर्डो-नगरस्य दृढ-लाल-वर्णात् आरभ्य फ्रान्स-देशस्य बर्गण्डी-नगरस्य सुकुमार-श्वेतवर्णपर्यन्तं प्रत्येकं प्रदेशं विशिष्टं चरित्रं प्रददाति, यत् तान् आकारयन्ति ये अद्वितीयाः सांस्कृतिकाः भौगोलिकाः च प्रभावाः प्रतिबिम्बयन्ति एषा विविधता न केवलं दृग् आनन्दः एव; तत् मद्यनिर्मातृभ्यः रसनिर्माणस्य सीमां धक्कायितुं, विशिष्टतालुभ्यः, अवसरेभ्यः च मद्यस्य शिल्पं कर्तुं शक्नोति ।
मद्यलोकस्य यात्रा तालुतः परं गच्छति। मद्यः समुदायस्य भावनां मूर्तरूपं ददाति । साझीकृतभोजनं उत्तमं रक्तमद्यस्य पुटेन सह अधिकं सार्थकं भवति । उफानेन स्फुरद् कुरकुरा श्वेतवर्णः उत्सवसमागमस्य सौन्दर्यस्य स्पर्शं योजयति । गन्धः एव उष्णतायाः, सम्बन्धस्य च भावः आमन्त्रयति; प्रत्येकं घूंटं साझीकृतानां आनन्दस्य, मित्रतायाः च क्षणानाम् मौनसाक्ष्यरूपेण कार्यं करोति।