한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य निर्माणं विविधप्रक्रियाभिः आकर्षकयात्रा अस्ति, प्रत्येकं तस्य विशिष्टलक्षणयोः योगदानं ददाति । प्रथमं द्राक्षाफलस्य मर्दनं भवति, तदनन्तरं किण्वनं भवति, यत्र खमीरः शर्करां मद्यरूपेण परिणमयति । परिवर्तनप्रक्रियायाः अन्यत् महत्त्वपूर्णं सोपानं वृद्धत्वं स्वादस्य जटिलतां गभीरतां च वर्धयति, येन मद्यनिर्मातारः स्वव्यक्तिगतशैल्याः दर्शनानि च प्रतिबिम्बयन्तः विविधाः अभिव्यक्तिः शिल्पं कर्तुं शक्नुवन्ति
मद्यस्य दीर्घः इतिहासः सहस्रवर्षेभ्यः पूर्वं गच्छति । तस्य प्रभावः अनिर्वचनीयः अस्ति; प्राचीनसभ्यताभ्यः आरभ्य आधुनिकसमाजपर्यन्तं आनन्दस्य, उत्सवस्य, सम्पर्कस्य च प्रतीकं जातम् । लापरवाहीपूर्वकं आनन्दितः वा विशेषक्षणेषु आस्वादितः वा, मद्यपानस्य क्रिया केवलं पोषणं अतिक्रमयति – स्वादस्य जगति नूतनानां प्रदेशानां अन्वेषणाय, साझाक्षणस्य सौन्दर्यस्य प्रशंसा कर्तुं च आमन्त्रणम् अस्ति
एतत् कल्पयतु : एकः युवती एकस्मिन् द्वारे तिष्ठति, सा सरलशुक्लवेषेण अलङ्कृता, तस्याः नेत्रेषु वर्षाणां स्वप्नानां आकांक्षाणां च प्रतिबिम्बं दृश्यते तस्याः हास्यं प्रतिध्वनितम् यदा सा स्वपित्रा सह हस्तं संयोजयति, अस्तं सूर्यस्य विरुद्धं उत्कीर्णं सिल्हूट्, तेषां मुखं अवाच्यबोधेन प्रकाशितम्। एषा मद्यस्य कथा, पुस्तिकाभिः प्रविष्टा कथा, यत्र परम्परायाः उष्णता आविष्कारस्य रोमाञ्चं मिलति ।
अस्मिन् चक्षुषः माध्यमेन वयं मद्यस्य जीवनचक्रस्य साक्षिणः स्मः, यत् द्राक्षाफलस्य विनयशीलस्य आरम्भात् आरभ्य कालसीमाम् अतिक्रम्य गन्धस्वादयोः जटिलसिम्फोनीरूपेण पराकाष्ठां प्राप्नोति यात्रा फलानां सावधानीपूर्वकं चयनेन आरभ्यते, ततः मर्दनस्य, किण्वनस्य, वृद्धत्वस्य च सुक्ष्मप्रक्रियाभिः प्रगच्छति । प्रत्येकं मञ्चं कथां धारयति, प्रत्येकं शीशी कलात्मकतायाः, धैर्यस्य, समर्पणस्य च प्रमाणम् अस्ति।
तथा च यथा मद्यः अभिव्यक्तिः कैनवासः, तथैव वयं स्वजीवनं तस्य जटिलं टेपेस्ट्री प्रतिबिम्बं पश्यामः। नूतनयुगस्य जन्मसमये आरम्भिकहर्षस्य विस्फोटात् आरभ्य वयसः परिवर्तनस्य च कटुमधुरस्वरपर्यन्तं मद्यं लचीलतायाः परिवर्तनस्य च कालातीतप्रतीकरूपेण कार्यं करोति यथा सम्यक् पुटं रहस्यानि कथाश्च स्वगहनेषु धारयति तथा अस्माकं जीवनं बहुधा आविष्कारं साझां च प्रतीक्षमाणैः गुप्तकथाभिः पूरितं भवति