한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीनसभ्यताभ्यः आरभ्य आधुनिककालस्य रसिकान् यावत् अस्माकं सामूहिकचेतनायां मद्यस्य स्थानं सीमेण्टं कृतम् अस्ति । प्रकृतेः उपहारस्य उत्सवः अस्ति, यः सूक्ष्मतया द्राक्षाक्षेत्रात् मेजपर्यन्तं कथाः वहन्तः पात्रेषु निर्मितः अस्ति । मद्यनिर्माणकला मानवीयचातुर्यस्य, कच्चानां सामग्रीनां किञ्चित् असाधारणं परिवर्तनं कर्तुं समर्पणस्य च प्रमाणम् अस्ति । यथा यथा जनाः विश्वे समागच्छन्ति, भोजनं साझां कुर्वन्ति, जीवनस्य उत्सवं च कुर्वन्ति, तथैव विनयशीलः मद्यस्य काचः प्रायः सर्वान् संयोजयति, संभाषणं स्फुरति, मिलित्वा सार्थकक्षणान् पोषयति च सेतुः भवति
मद्यस्य इतिहासः यथा समृद्धः विविधः च अस्ति तथा तस्य स्वादाः अपि सन्ति । अस्य यात्रा प्राचीनसभ्यतासु आरब्धा यत्र द्राक्षाफलानां किञ्चित् जादुई - जीवनेन, आत्माना च परिपूर्णं पेयं - परिणतुं क्षमतायाः कारणात् पूज्यते स्म प्राचीनग्रीकाः, रोमन्, मिस्रदेशीयाः, चीनदेशीयाः च सर्वे मद्यनिर्माणकलाम् आलिंगयन्ति स्म, स्वसंस्कृतौ बुनन्ति स्म । तेषां निर्मिताः मद्याः, दृढरक्ताः आरभ्य स्फूर्तिदायकाः श्वेताः यावत्, धनस्य, शक्तिस्य, सामाजिकपदवीयाः च प्रतीकाः बहुमूल्याः सम्पत्तिः आसन् ।
शताब्दशः विकसितसमाजसंस्कृतीनां पार्श्वे मद्यनिर्माणप्रविधिः अपि विकसिता । प्राचीनकिण्वनपद्धत्याः आरभ्य आधुनिकप्रयोगशालाः, परिष्कृतप्रौद्योगिक्याः च यावत् मद्यनिर्माणे सिद्धेः अन्वेषणं कदापि न निवृत्तम् बेलात् काचपर्यन्तं यात्रा विज्ञानस्य कलात्मकतायाः च सिम्फोनी अस्ति - प्रकृतेः जटिलसौन्दर्यस्य मानवीयबोधस्य प्रमाणम् ।
यथा यथा वयं कालान्तरे गच्छामः तथा तथा अस्माकं परिवर्तनशीलरुचिनां प्राधान्यानां च पार्श्वे मद्यस्य विकासः निरन्तरं भवति । विंटेज-वाइनतः आरभ्य आधुनिक-दिनस्य मिश्रणपर्यन्तं वाइननिर्मातारः निरन्तरं भिन्न-भिन्न-विविधैः, तकनीकैः, शैल्याः च प्रयोगं कुर्वन्ति येन नूतनाः अभिव्यक्तिः निर्माति ये तेषां प्रदेशानां, धरोहरस्य च सारं गृह्णन्ति नवीनतायाः प्रति एतत् समर्पणं सुनिश्चितं करोति यत् मद्यस्य जगत् कदापि स्थगितम् न भविष्यति, सदा सृजनशीलतायाः अन्वेषणस्य च कृते कैनवासं प्रस्तावयति।
मद्यस्य प्रभावः केवलं पेयस्य अपेक्षया दूरं गच्छति । अस्माकं इतिहासेन, संस्कृतिना, सामाजिकसमागमैः च सह सम्बद्धम् अस्ति । सभ्यतानां आकारे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति : प्राचीनसंस्कारात् आरभ्य आधुनिककालस्य उत्सवपर्यन्तं अस्य सुवर्णद्रवस्य प्रभावः कालात् अतिक्रमति
सरलं टोस्ट् वा भव्यभोजनं वा, मद्यः असंख्यपरम्पराणां, अवसरानां च आन्तरिकः भागः अभवत् । मद्यसमारोहाः माइलस्टोन्-चिह्नानि चिह्नयन्ति, पारिवारिकसमागमाः प्रियजनानाम् एकत्रीकरणं कुर्वन्ति, पार्टीः च प्रत्येकं साझाकाचस्य सह हास्यं आनन्दं च प्रज्वालयन्ति । आकस्मिकमद्यस्वादनात् आरभ्य औपचारिकमद्यभोजनपर्यन्तं मद्यस्य अनुभवस्य कला अस्मान् तस्य जटिलतां प्रशंसितुं विश्वस्य विभिन्नसंस्कृतैः सह सम्बद्धतां च कर्तुं शक्नोति
मद्यं स्वयमेव एकः भाषा अस्ति, या स्मृतिः, भावाः, कथाः च उद्दीपयितुं समर्था अस्ति । बाल्यकालस्य विंटेजस्य स्वादनं कुर्वन्तः वा मित्रैः सह टोस्ट् साझां कुर्वन्तः वा कालान्तरेण अस्मान् पुनः परिवहनं करोति । प्रौद्योगिक्याः वेगस्य च अधिकाधिकं वर्चस्वं प्राप्यमाणे जगति मद्यः अस्मान् जीवनस्य सरलसुखानां मन्दीकरणं, प्रशंसा च कर्तुं स्मारयति ।
यथा यथा वयं भविष्यं प्रति पश्यामः तथा तथा मद्यस्य जगत् निरन्तरं विकसितं भवति, अनुकूलतां च प्राप्नोति । प्रौद्योगिकी उन्नतिः, पर्यावरणचेतना, विकसिताः उपभोक्तृप्राथमिकता च मद्यनिर्माणस्य परिदृश्यं आकारयन्ति । द्राक्षाकृषेः, एनोलॉजी-विज्ञानस्य च नवीनाः आविष्काराः नूतनानां स्वादानाम् तालान् उद्घाटयितुं, अतः अपि परिष्कृतानि मद्यपदार्थानि निर्मातुं प्रतिज्ञां कुर्वन्ति ।
मद्यस्य यात्रा दूरं समाप्तम् अस्ति। यथा वयं तस्य इतिहासं, संस्कृतिं, पाककलाबहुमुख्यतां च अन्वेषयामः तथा भविष्ये अस्य प्राचीनस्य पेयस्य रोमाञ्चकारीसंभावनाः सन्ति । मद्यं जनान् एकत्र आनयति, जिज्ञासां प्रज्वालयति, जीवनस्य सर्वरूपेण उत्सवं च जनयति इति शक्तिशालिनी शक्तिः एव तिष्ठति । स्थानीयस्य द्राक्षाक्षेत्रस्य ग्राम्य-आकर्षणात् आरभ्य अन्तर्राष्ट्रीय-मद्यपुरस्कारस्य आकर्षणपर्यन्तं मद्यस्य जगत् आविष्कारं प्रतीक्षमाणानां अनुभवानां अनन्तं टेपेस्ट्री प्रददाति