한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य रसात् परं मद्यः अस्माकं सामाजिकजीवनस्य एव पटस्य अन्तः प्रविष्टः अस्ति । असंख्यसमागमानाम्, उत्सवानां, साझीकृतक्षणानां च प्राणः अस्ति यत्र हास्यं प्रेम च स्वतन्त्रतया प्रवहति। तस्य उपस्थितिः लौकिकसंस्कारं समृद्धि-अर्थ-सम्पन्न-अनुभवेषु उन्नतयति । आत्मीयभोजनात् आरभ्य भव्यभोजनपर्यन्तं मद्यः विश्वस्य अनेकसंस्कृतीनां, उत्सवानां च आधारशिला अभवत्, अस्माकं मानवीय-अनुभवेन सह सदा सम्बद्धः
प्रत्येकं घूंटस्य स्वादस्य एकः सिम्फोनी:
मद्यस्य जादू प्रत्येकस्य व्यक्तिस्य अन्तः गहनभावना, सूक्ष्मसौहार्दं च प्रेरयितुं तस्य क्षमतायां निहितम् अस्ति । प्रथमः घूंटः अन्यस्मिन् जगति खिडकीं उद्घाटयितुं इव भवति – यत्र कथाः प्रकटिताः भवन्ति, स्मृतयः च निर्मिताः भवन्ति । प्रत्येकं विन्टेज् कालस्य, भूगोलस्य, प्रत्येकं विवरणं परिश्रमं कृतवन्तः कुशलहस्तं च स्वेन सह वहति ।
केचन सौविग्नो ब्ल्यान्क् इत्यस्य तीक्ष्णं ताङ्गं प्राधान्यं ददति, तस्य स्फूर्तिदायकं अम्लता उज्ज्वलग्रीष्मदिनवत् तालुं छिनत्ति । अन्येषां कृते, इदं cabernet sauvignon इत्यस्य साहसिकं संरचना, गहनगन्धाः च सन्ति ये तेषां आत्मानं वदन्ति, यत् प्रकृतेः शक्तिः एकस्मिन् सुरुचिपूर्णपात्रे आसुतस्य प्रमाणम् अस्ति। सुकुमारपुष्पस्वरयुक्तः लघुशरीरः पिनोट् नोयर् शान्तिस्य जगतः स्वागतयोग्यः आमन्त्रणः अस्ति, यदा तु मालबेक् इत्यस्य समृद्धः पूर्णशरीरः भवन्तं विलम्बितसन्तुष्टिभावं त्यजति
मद्यस्य यात्रा विनयेन द्राक्षाफलेन एव आरभ्यते । सूर्येण सिक्ताः द्राक्षाक्षेत्राणि आरभ्य सावधानीपूर्वकं संरक्षितानि कोष्ठकानि यावत् प्रक्रियायाः प्रत्येकं चरणं स्वस्य चरित्रं आकारयति, परिष्कृतं च करोति । मद्यनिर्माणकला विज्ञानस्य अन्तःकरणस्य च मध्ये एकः जटिलः नृत्यः अस्ति, यत्र ज्ञानं रागं मिलति, यस्य परिणामः भवति यत् केवलं रसगुल्मात् दूरं प्रतिध्वनितुं शक्नुवन्तः स्वादानाम् द्रवसिम्फोनी भवति
उत्सवस्य एकः विरासतः : १.
परन्तु व्यक्तिगतव्यञ्जनात् परं मद्यस्य गहनतरः अर्थः अस्ति – सीमां संस्कृतिं च अतिक्रम्य सार्वत्रिकभाषा। जीवनस्य क्षणिकक्षणानाम्, तस्य आनन्ददुःखानां, अस्माकं साझीकृतमानवतायां वस्त्रे एव बुनानां स्मरणम् अस्ति। एतेन एव चक्षुषः माध्यमेन वयं प्रकृतेः उपहारस्य मानवीयचातुर्यस्य च मध्ये जटिलं नृत्यं यथार्थतया प्रशंसितुं शक्नुमः यत् अस्मान् मद्यस्य जादूम् आस्वादयितुं शक्नोति