한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेरलोट्-इत्यस्य सरल-काचस्य आनन्दात् आरभ्य विंटेज-बॉर्डो-मद्यैः वर्धितेषु विस्तृतेषु उत्तम-भोजन-अनुभवेषु लीनतां प्राप्तुं यावत्, मद्यस्य जगत् स्वादानाम् अनुभवानां च अप्रतिम-वर्णक्रमं प्रददाति मद्यं केवलं पेयस्य अपेक्षया अधिकं कार्यं करोति; सा सामाजिकस्नेहकं भवति, साझाकथानां भोजनस्य च माध्यमेन जनान् संयोजयति। इदं सांस्कृतिकं आधारशिला अस्ति, आकस्मिक-उत्साहिनां अनुभविनां च पारखीनां कृते अनन्त-अन्वेषणं प्रदाति ।
चीनसर्वकारेण अद्यैव आवासविपण्यं सुदृढं कर्तुं उपायानां घोषणा कृता, यस्य उद्देश्यं बंधकस्य दरं न्यूनीकर्तुं क्रयणबाधां न्यूनीकर्तुं च अस्ति। चीनस्य जीवन्तं स्थावरजङ्गमविपण्ये गृहविक्रयणं प्रोत्साहयितुं चीनस्य बैंकेन नीतीनां श्रृङ्खला आरब्धा अस्ति। उल्लेखनीयं यत्, केन्द्रीयबैङ्कस्य उद्देश्यं गृहाणां कृते विद्यमानऋणानां बंधकव्याजदराणि न्यूनीकर्तुं सम्भाव्यगृहस्वामिनः कृते किफायतीबन्धकस्य उपलब्धतां सुलभं कर्तुं च अस्ति।
एतानि नीतिपरिकल्पनानि, येषु मासिकभुगतानभारस्य न्यूनीकरणं भवति, आकांक्षिणां गृहस्वामिनः न्यूनीकृतपूर्वव्ययेन अधिकप्रबन्धनीयऋणशर्तैः च गृहक्रयणस्य जटिलप्रक्रियायाः मार्गदर्शनाय सहायतां कर्तुं विनिर्मिताः सन्ति सर्वकारस्य अभिप्रायः स्पष्टः अस्ति यत् अचलसम्पत्विपण्ये माङ्गं उत्तेजितुं क्षेत्रे निरन्तरवृद्धिं पोषयितुं च।