गृहम्‌
अधिग्रहणस्य नृत्यम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयवाणिज्यस्य मञ्चे द्वौ टाइटन्, उच्चप्रौद्योगिकीयुक्तौ दिग्गजौ ये कदाचित् नवीनतायाः प्रतीकरूपेण स्थितौ आस्ताम्, अधुना अनिश्चिते टैङ्गो-मध्ये गृहीतौ भवतः एकः, इन्टेल्, प्रसंस्करणशक्त्या पराक्रमेण प्रसिद्धः, प्रपातस्य धारायाम् डुलति । अन्यः, अङ्कीययुगे वर्धमानः बलः, उच्चप्रौद्योगिकी - अधिग्रहणं प्रति साहसिकं कदमः कृत्वा इतिहासं निर्मातुं सज्जः अस्ति ।

संभावना नीहारवत् भारी लम्बते, प्रौद्योगिकीजगत् समतायां स्पर्शयोग्यं परिवर्तनम्। किं परिणामः भविष्यति ? किं इन्टेल् बृहत्तरस्य आलिंगनस्य उष्णतायाः कारणेन आलिंगितः भविष्यति, अथवा अनिश्चिततायाः भारेन तस्य आत्मा क्षुब्धः भविष्यति? वित्तीयविश्लेषकाणां, कानूनीगरुडानां च एकः सिम्फोनी स्वपीठस्य धारायाम् स्थितः अस्ति, अस्य अधिग्रहणनृत्यस्य जटिलरचनायाः व्याख्यां कर्तुं आशां कुर्वन्, crescendo इत्यस्य प्रतीक्षां कुर्वन् अस्ति

यस्मिन् उद्योगे शक्तिः निरन्तरं परिवर्तते, तस्मिन् उद्योगे हाई टेक् इत्यस्य सम्भाव्यस्य अधिग्रहणस्य वार्ता सम्पूर्णे परिदृश्ये तरङ्गं प्रेषितवती अस्ति। दशकैः इन्टेल् नवीनतायाः प्रमुखः अस्ति, परन्तु अद्यतनविपण्यप्रवृत्त्या कम्पनीयाः मूल्ये न्यूनता अभवत् । अनिश्चिततायाः धमकी इन्टेल् इत्यस्य उपरि कृष्णमेघ इव लम्बते।

अधिग्रहणगाथा यथा जटिला जटिला च अस्ति यथा सावधानीपूर्वकं डिजाइनं कृतं एल्गोरिदम् । सामरिक-अधिग्रहणैः प्रसिद्धः उच्च-टेक्-संस्था डिजिटल-युगस्य नूतन-राजा भवितुं महत्त्वाकांक्षी-यात्राम् आरब्धवती अस्ति । तेषां केवलं सम्पत्तिप्राप्त्यर्थं रुचिः नास्ति; ते सम्पूर्णं पुनर्गठनं पश्यन्ति, एकं विलयं यत् प्रौद्योगिकी-प्रभुत्वस्य परिदृश्यं पुनः परिभाषयिष्यति।

परन्तु व्यावसायिकगणनाभ्यः वित्तीयप्रक्षेपणेभ्यः च परं गहनतरा कथा अस्ति - सांस्कृतिकविनिमयस्य प्रौद्योगिकीविकासस्य च सूत्रैः बुन्या कथा। द्वयोः टाइटनयोः मध्ये अयं नृत्यः केवलं विलयस्य अधिग्रहणस्य च विषये नास्ति; भविष्यं परिभाषयति इति उद्योगस्य नियन्त्रणसङ्घर्षस्य विषये अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन