한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सौविग्नन ब्लैङ्क् अथवा रिस्लिंग् इत्यादिभ्यः कुरकुराशुक्लमद्येभ्यः आरभ्य कैबेर्नेट् सौविग्नन् अथवा मेरलोट् इत्यादिभ्यः दृढेभ्यः रक्तेभ्यः यावत् प्रत्येकस्य विवेकशीलस्य तालुस्य अनुरूपं मद्यशैल्याः विशालः वर्णक्रमः विद्यते इयं बहुमुखीत्वं न केवलं यदृच्छया; मद्यनिर्माणे परम्परायाः नवीनतायाः च मध्ये जटिलनृत्यात् उद्भूतः यः पुस्तिकाभिः प्रचलति । प्रत्येकं पुटं स्वेन सह एकं अद्वितीयं इन्द्रिय-अनुभवं वहति, यत् अस्मान् स्वस्य सारस्य अन्तः प्रविष्टानां स्वादानाम्, कथानां च आस्वादं कर्तुं आमन्त्रयति ।
मित्रेषु लापरवाहीपूर्वकं आनन्दितः वा विलासपूर्णभोजनस्य मुख्यविषयत्वेन वा मद्यः सामाजिकसमागमानाम् उत्सवानां च द्वारं प्रददाति । इयं साझीकृतभाषा अस्ति या सीमां संस्कृतिं च अतिक्रम्य आनन्दस्य, सम्पर्कस्य च क्षणेषु जनान् एकीकृत्य स्थापयति। देवतानां सम्मानार्थं प्राचीनसंस्कारात् आरभ्य आधुनिककालस्य काकटेल्-बारपर्यन्तं मद्यस्य अस्माकं समाजेषु सर्वदा प्रमुखं स्थानं वर्तते ।
मद्यस्य उदयः मानव-इतिहासस्य पटले जटिलतया प्रविष्टः अस्ति । रोमनसाम्राज्यस्य द्राक्षा-आधारित-पेय-प्रेमस्य विषये वा मध्ययुगीन-मठानां विषये चिन्तयन्तु यत्र धार्मिक-अनुष्ठानेषु किण्वित-मद्यस्य अभिन्न-भूमिका आसीत् एतेषां ऐतिहासिकसम्बन्धानां विरासतः अस्माकं जगति मद्यस्य स्थायिप्रभावस्य प्रमाणरूपेण कार्यं करोति ।
मद्यनिर्माणमपि न केवलं स्वादनिष्कासनम्; परम्परायाः धैर्यस्य च गहनतया निहितं सम्मानं प्रतिनिधियति । प्राचीनानि तकनीकानि शताब्दशः परिष्कृतानि सन्ति, येन सुनिश्चितं भवति यत् प्रत्येकं शीशी स्वस्य निर्मातृणां कलात्मकतां प्रतिबिम्बयति तथा च टेरोइर् इत्यस्य सारं गृह्णाति – विशिष्टं वातावरणं यत्र द्राक्षाफलं वर्धते। शिल्पकलायां एतस्य समर्पणस्य परिणामः भवति यत् मद्यपदार्थाः यथा सूक्ष्माः जटिलाः च भवन्ति तथा सुस्वादयुक्ताः अपि भवन्ति ।
यथा यथा वयं अस्य स्वादस्य जगतः अन्वेषणं कुर्मः तथा तथा स्पष्टं भवति यत् मद्यं केवलं पेयं नास्ति; सांस्कृतिक अन्वेषणस्य, सामाजिकसम्बन्धस्य, व्यक्तिगतव्यञ्जनस्य अपि नाली अस्ति । अस्माकं जगति निहितस्य समृद्धेः विविधतायाः च स्मरणं करोति, यत् प्रत्येकं काचस्य पृष्ठतः इतिहासस्य शिल्पस्य च प्रशंसाम् कुर्वन्तः प्रत्येकं क्षणस्य स्वादनं कर्तुं शक्नुमः