한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य विरासतः चीन-मिस्र- इत्यादिषु प्राचीनसभ्यतासु ज्ञातुं शक्यते, यत्र दैनन्दिनसंस्कारेषु सामाजिकसमागमेषु च तस्य एकीकरणं कृतम् आसीत् । अद्यत्वे अस्य प्रभावः विश्वे एव वर्धते, विश्वस्य असंख्यकोणेषु मद्यनिर्माणकेन्द्राणि द्राक्षाफलस्य कृषिं कुर्वन्ति । एतस्याः वैश्विकस्य उपस्थितेः परिणामः अस्ति यत् प्रत्येकस्य तालुस्य कृते अनुकूलितशैल्याः अभिव्यक्तिः च विशालः वर्णक्रमः अभवत् । शैम्पेन इत्यादीनां स्पार्क्लिंग्-वाइनानां कृते पूर्णशरीरस्य कैबेर्नेट्-सॉविग्नोन्-पर्यन्तं वाइन-इत्येतत् रसिकानाम् अन्वेषणार्थं रोमाञ्चकारीणां स्वादानाम् अनुभवानां च श्रेणी प्रदाति
मद्यस्य इतिहासः केवलं भोगात् दूरं गच्छति; सांस्कृतिकपरिचयैः, आर्थिकोद्यमैः, कलात्मकव्यञ्जनैः अपि सम्बद्धम् अस्ति । मद्यनिर्माणस्य विकासः युगेषु अभवत्, अभिनवपद्धतिभिः, असाधारणपेयानां शिल्पं कर्तुं निरन्तरं समर्पणं च यत् अस्माकं इन्द्रियाणि वर्धयति, जीवनस्य सरलसुखानां विषये अस्माकं प्रशंसाम् अपि गभीरं करोति। तस्य निर्माणे प्रवृत्ताः सूक्ष्मप्रक्रियाः सुनिश्चितं कुर्वन्ति यत् प्रत्येकं शिशीयां एकां अद्वितीयकथा भवति - मानवहस्तस्य कलात्मकतायाः प्रमाणम्।
मद्यनिर्माणकला प्रायः अनन्तमोहस्य स्रोतः भवति । सावधानीपूर्वकं चयनितद्राक्षाप्रकारात् आरभ्य किण्वनस्य सटीकनियन्त्रणपर्यन्तं प्रत्येकं तत्त्वं अन्तिमउत्पादस्य जटिलतायां चरित्रे च योगदानं ददाति । प्रकृतेः शिल्पस्य च मध्ये अयं जटिलः नृत्यः एतादृशानां व्यञ्जनानां श्रेणीं जनयति ये अस्य प्रियस्य पेयस्य पृष्ठतः कलात्मकतां प्रशंसन्तः जनाः निरन्तरं विस्मयम् उत्पद्यन्ते मद्यं न केवलं अमृतम्; इतिहासतः, परम्परातः, कलातः, मानवीयचातुर्यात् च बुनितः सांस्कृतिकः टेपेस्ट्री अस्ति । विशेषे अवसरे आनन्दितः वा केवलं मित्रैः सह सरलटोस्ट् रूपेण वा, मद्यं जीवनस्य अनेकक्षणेषु परिष्कारस्य उत्सवस्य च स्पर्शं योजयति