한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षाणि मौननिरीक्षणेन धैर्येन च ध्यानेन गच्छन्ति, यतः ओक-वृक्षस्य पिपासा वा स्टेनलेस स्टील-टङ्कयोः एतां द्रव-कथां धारयन्ति । कालः वृद्धावस्थायां रहस्यं कुहूकुहू करोति; प्रत्येकं घूंटं इतिहासस्य चरित्रस्य च स्तरं प्रकाशयति। इदं परिवर्तनं यत् परिणामं ददाति, सौविग्नन ब्लैङ्क इत्यादिषु कुरकुरे, ताजगीदायकेषु श्वेतवर्णेषु आरभ्य कैबेर्नेट् सौविग्नन इत्यादिषु पूर्णशरीरेषु रक्तेषु यावत् – प्रत्येकं स्वादस्य अनुभवस्य च स्वकीयं अद्वितीयं टेपेस्ट्रीम् अयच्छति।
मद्यस्य जगत् विशालं, आविष्कारं प्रतीक्षमाणैः रसैः परिपूर्णम् अस्ति । एकः बिन्दुः अस्मान् यात्रायां दूरं नयति – फ्रान्सदेशस्य सूर्येण सिक्तं द्राक्षाक्षेत्रं प्रति, इटलीदेशस्य प्राचीनपरम्परासु, चिलीदेशस्य मरुभूमिषु उग्रहृदयं प्रति। मद्यस्य कुहूकुहू शताब्दीनां कथाः, जीवनस्य आनन्ददायकाः उत्सवाः आरभ्य प्रियजनैः सह साझाः आत्मीयक्षणाः यावत्। अत्र फलानां फलानां, पारिवारिकसमागमस्य, शान्तभोजनस्य, उत्सवभोजनस्य च कथाः कथ्यन्ते । सरलः काचः अस्मान् भूमण्डलस्य विभिन्नकोणेषु परिवहनं कर्तुं शक्नोति, कालान्तरेण बुनानां संस्कृतिषु झलकं प्रदातुं शक्नोति ।
मद्यस्य आकर्षणं केवलं भोगात् परं गच्छति; विश्वे असंख्यसमाजषु महत्त्वं धारयति, तेषां पटस्य एव गभीरं बुनने । विशेषानुष्ठानानां शोभां करोति, भोजने स्फुरणस्य एकं खण्डं योजयति, अथवा केवलं भोगरूपेण तृप्तिं करोति । इतिहासे निमग्नं, अन्वेषणार्थं प्रतीक्षमाणैः स्वादैः ओतप्रोतं च जटिलं पेयम् – मद्यं केवलं पेयस्य अपेक्षया अधिकम् अस्ति; प्रत्येकं घूंटद्वारा कथिता कथा अस्ति।
टीका: प्रदत्तपाठे विद्यालये भोजनसम्बद्धानां शिकायतां विषये स्पष्टसूचना नास्ति, परन्तु मया अस्मिन् प्रतिक्रियायां मद्यस्य विषये व्यापकदृष्टिकोणं, सन्दर्भार्थं तस्य सांस्कृतिकं महत्त्वं च समावेशितम्।