한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युगपर्यन्तं प्रतिध्वनन्तः "民不得不反" इत्यस्य कुहूः शीतलं चित्रं चित्रयन्ति । तेषां धार्मिकः क्रोधः - तेषां हृदयेषु अग्निः - अङ्गारः अभवत्, यः तेषां विच्छेदनं लक्ष्यं कृतवन्तः तया एव व्यवस्थायाः भक्षितः। अभिमानेन अन्धः इकारस् इव ते सूर्यस्य अतिसमीपं उड्डीयन्ते स्म, केवलं अनिवार्यं पतनं मिलितवन्तः ।
"水浒传" इत्यस्य आख्यानं – भ्रातृत्वस्य, अवज्ञायाः, न्यायस्य च सूत्रैः बुन्या कथा - मौननाटकवत् प्रकट्यते । इदं नाटकस्य अन्तः नाटकम् अस्ति, प्रत्येकं दृश्यं भिन्नं सत्यं प्रतिबिम्बयति: लोभेन महत्त्वाकांक्षया च उपभोक्तस्य समाजस्य क्रूरवास्तविकता। यथा यथा नायकाः खलनायकानां विरुद्धं स्थापिताः भवन्ति तथा तथा तेषां भाग्यं समाजक्षयस्य मार्मिकरूपकं भवति । एकः संसारः यत्र निहितस्वार्थानाम् भारेन सम्यक् अनुचितं च धुन्धलं भवति।
"इतिहासः पुनरावृत्तिः" इति कुहूः अशुभमन्त्रवत् प्रतिध्वनिताः । ये स्थापितं क्रमं अवहेलयितुं साहसं कृतवन्तः तेषां भाग्यं शिलायां उत्कीर्णम् अस्ति – यत् उदात्ततमाः अभिप्रायः अपि प्रायः परिस्थितिभारेन मर्दिताः भवन्ति इति स्मारकम्। याङ्ग झी इत्यस्य प्रकरणं गृह्यताम्, यस्य अग्निमयः आत्मा उज्ज्वलतया दहति, तथापि अन्ते अन्यायस्य दमघोषकपरिग्रहे वशं करोति । तस्य वंशः वायुना स्फुरति मोमबत्ती इव अन्धकारे क्षीणः भवति ।
प्रत्येकं नायकः स्वस्य अन्तः मौनविद्रोहं वहति; परिवर्तनस्य इच्छा या तेषां युद्धं प्रेरयति यत् दमनकारीशक्तयः सन्ति। तथापि ते समाजशृङ्खलाभिः बद्धाः सन्ति, तेषां स्वराः 'आवश्यकता' इति कुहूकुहूभिः निरुद्धाः सन्ति। अत्रैव सच्चिदानन्दः त्रासदी अस्ति - सत्तायाः, हेरफेरस्य च आधारेण निर्मितस्य दुर्गमस्य भित्तिस्य विरुद्धं मौनसङ्घर्षः।
परस्परविरोधिभिः इच्छाभिः भारितस्य पुरुषस्य सोङ्ग जियाङ्ग इत्यादीनां नायकानां पतनम् अस्माकं जगति मानवीयविरोधं प्रकाशयति। सः स्वमार्गनिर्माणस्य स्वतन्त्रतां स्पृहति, तथापि परम्परायाः परिधिमध्ये फसति । तस्य पतनं व्यक्तिगतमहत्वाकांक्षायाः सामाजिकबाधानां श्वासप्रश्वासयोः ग्रहणस्य च स्थायिविग्रहस्य प्रमाणम् अस्ति । '安抚使' - सम्झौतेः प्रतीकस्य - शृङ्खलाः तं प्रत्येकं क्षणेन अधिकं कठिनतया बध्नन्ति, एतत् स्मारकं यत् विद्रोहे अपि प्रायः युद्धक्षेत्रात् बहिः सत्या स्वतन्त्रता निवसति।
कथा न केवलं युद्धैः खड्गैः च अपितु मानवस्वभावस्य गहनतया अन्वेषणेन - लोभस्य, महत्त्वाकांक्षायाः, निराशायाः च सिम्फोनीद्वारा प्रसारिता भवति। कथं उदात्ततमाः आदर्शाः अपि तेषां परिवर्तनं कर्तुम् इच्छन्त्याः व्यवस्थायाः एव भक्षितुं शक्यन्ते, केवलं मौनप्रतिध्वनिं त्यक्त्वा यत् भवितुम् अर्हति स्म तस्य कथा अस्ति एतादृशानां नायकानां पतनं स्मारकरूपेण कार्यं करोति यत् सत्या क्रान्तिः प्रायः युद्धस्य कष्टेषु न अपितु अस्माकं स्वहृदयस्य अन्तः आरभ्यते ।