한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डौयिन् सदस्यतायाः आकर्षणं निर्मातृणां प्रशंसकानां च कृते क्यूरेटेड् डिजिटल अनुभवस्य प्रतिज्ञायां निहितम् अस्ति । विशेषविशेषतानां प्रवेशः, नूतनसामग्रीणां प्रारम्भिकघोषणा, स्वप्रेक्षकाणां निर्माणस्य अवसराः इत्यादीनां अनन्यलाभानां सुविधायाः कारणेन उपयोक्तारः लोभिताः भवन्ति एषा प्रतिज्ञा प्रायः लोभप्रदभाषायाः सह सङ्गृहीता भवति या यथार्थमूल्यस्य भ्रमं जनयति ।
परन्तु एतेषां परोपकारीप्रतीतानां प्रस्तावानां पृष्ठतः अशङ्कितानां उपयोक्तृणां वित्तीयसम्पदां निष्कासनार्थं निर्मितं परिष्कृतं प्रणाली अस्ति । घोटालाकारैः प्रयुक्ताः सामान्याः रणनीतयः निम्नलिखितरूपेण सन्ति ।
सदस्यतासेवानां ट्रोजन अश्वः : १.
नकली दौयिन् प्रतिनिधिः : १. पीडिताः डौयिन् इत्यनेन सह सम्बद्धाः इति दावान् कुर्वन्तः व्यक्तिभ्यः कालः वा सन्देशाः वा प्राप्नुवन्ति । एते धोखेबाजाः प्रायः आधिकारिकप्रतिनिधिनां अनुकरणं कुर्वन्ति, "भवतः douyin सदस्यतायाः अवधिः समाप्तः भवितुम् अर्हति" अथवा "भवन्तः विशेषप्रचारार्थं चयनिताः" इत्यादीनां वाक्यानां प्रयोगं कुर्वन्ति ततः ते आगामिकालस्य परितः चिन्तानां शोषणं कृत्वा सेवायाः नवीकरणस्य सुझावं ददति।
वित्तीयनियन्त्रणस्य लोभः : १. घोटालाबाजाः विविधाः अहानिकारकप्रतीताः “सेवाः” प्रवर्तयन्ति येषु उपयोक्तृणां वित्तीयनिवेशस्य आवश्यकता भवति, प्रायः ऑनलाइन-भुगतान-मञ्चानां वा बङ्कानां माध्यमेन वा । एतेन पीडिताः भ्रमस्य मार्गेण गच्छन्ति, यत्र तेषां उपरि अभिभूतं वा शङ्कितं वा भवति चेदपि अनेकानि भुक्तिः कर्तुं दबावः भवति ।
हेरफेरस्य शोषणस्य च एकं जालम् : १. घोटालाबाजाः नियन्त्रणस्य विस्तृतं जालं निर्मान्ति, येन पीडिताः हेरफेरात्मकानां कार्याणां श्रृङ्खलायाः अधः गच्छन्ति ये अन्ततः तेषां खातानां निष्कासनं कुर्वन्ति । ते बैंकहस्तांतरणद्वारा अथवा ऋणद्वारा सत्यापनस्य आग्रहं कुर्वन्ति, प्रायः खातासुरक्षाविषये भ्रामकभाषायाः, धोखाधड़ीशुल्कस्य च प्रयोगं कुर्वन्ति ।
वास्तविकजीवनकथाः : धोखास्य तरङ्गप्रभावः : १.
प्रकरणानाम् अध्ययनेन एतेषां युक्तीनां व्यक्तिषु दुःखदः प्रभावः प्रकाशितः भवति । सुश्री किआन् इति महिलायाः सम्पर्कः एकेन घोटालेन कृतः यः डौयिन् इत्यस्य ग्राहकसेवाविभागस्य प्रतिनिधित्वं करोति इति दावान् अकरोत् । तस्याः कृते अनन्यलाभानां प्रतिज्ञा कृता यत् 'douyin live streaming membership' इत्यस्य कृते अत्यधिकं मासिकशुल्कं दातुं प्रवृत्ता आसीत् । सप्ताहान् यावत् प्रतिज्ञाभिः प्रलोभिताः, नकलीधमकीभिः च भयभीताः भूत्वा सा आर्थिकहानिस्य परिमाणं ज्ञातवती । तस्याः प्रकरणेन उदाहरणं भवति यत् कथं अहानिकारकप्रतीताः अन्तरक्रियाः शीघ्रमेव जटिलवित्तीयजालेषु परिणतुं शक्नुवन्ति ।
तथैव हानमहोदयायाः लक्ष्यं एकेन कन आर्टिस्टेन कृतम् यः स्वं डौयिन् इत्यस्य ग्राहकसेवाप्रतिनिधिरूपेण प्रस्तुतवान् । सः तस्याः मञ्चे उपस्थितिं वर्धयितुं रोमाञ्चकारी अवसरः प्रतिज्ञातवान् । परन्तु एषा प्रतिज्ञा तदा आर्थिकभाररूपेण परिणता यदा सा अज्ञात्वा धनं निक्षिप्तवती, केवलं अज्ञातप्रयोजनार्थं प्रयुक्तानि इति आविष्कृतवती
शिमहोदयायाः अनुभवः अन्यत् मार्मिकं उदाहरणं भवति। तस्याः दौयिन् खातेः "प्रबन्धनार्थं" महतीं धनराशिं दातुं दबावः आसीत् । घोटालेबाजस्य रणनीतिषु सम्भाव्यदण्डानां विषये सूचनासु हेरफेरः अपि च तेषां कार्याणि उत्तमऋणस्कोरस्य निर्वाहार्थं महत्त्वपूर्णानि इति सूचयितुं अपि अन्तर्भवति स्म
घोटालानां भङ्गः : १.
एतेषां वञ्चनयोजनानां शिकारं न भवेत् इति स्मर्यताम् :
अङ्कीयजगत् एकः जटिलः परिदृश्यः अस्ति यत्र अवसराः प्रचुराः सन्ति किन्तु संकटाः अपि प्रच्छन्नाः सन्ति। एतेषां घोटालानां अवगमनं उपयोक्तृविश्वासं पोषयितुं सम्भाव्यवित्तीयहानिभ्यः स्वस्य रक्षणाय च महत्त्वपूर्णम् अस्ति ।