गृहम्‌
एकः हरिततरः भविष्यः : उपभोक्तृविपण्ये हरित-उपभोगस्य उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य परिवर्तनस्य पृष्ठतः एकः प्रमुखः चालकः अस्ति एण्ट् ग्रुप् इत्यस्य प्रतिबद्धता स्वस्य पारिस्थितिकीतन्त्रस्य माध्यमेन हरित-उपभोगस्य प्रवर्धनार्थम् । विभिन्नैः ब्राण्ड्भिः सह साझेदारी कृत्वा “जीरो कार्बन” कार्यक्रम इत्यादिषु उपक्रमेषु समर्थनं कृत्वा अलिपे इत्यस्य उद्देश्यं व्यवसायानां पर्यावरणसचेतनव्यक्तिनां च मध्ये अन्तरं पूरयितुं वर्तते।

यथा, वैश्विकक्रीडावस्त्रविशालकायः नाइकः "जीरोकार्बनयोजना" इत्यस्य आरम्भात् एव स्वस्य पर्यावरणीयप्रभावं न्यूनीकर्तुं सक्रियरूपेण कार्यं कुर्वन् अस्ति । कम्पनी अपशिष्टप्रबन्धनस्य अभिनवसमाधानं विकसितुं विश्वविद्यालयैः शोधसंस्थाभिः सह साझेदारी करोति, यथा जीर्णस्नीकरस्य पुनःप्रयोगः स्थायिनिर्माणसामग्रीषु अलीपे इत्यस्य मञ्चस्य माध्यमेन उपभोक्तारः नाइक-उत्पादानाम् पर्यावरण-अनुकूल-पक्षं सहजतया अवगन्तुं शक्नुवन्ति, अधिक-स्थायि-भविष्यस्य योगदानं च दातुं शक्नुवन्ति ।

खाद्य-पेय-क्षेत्रे मेजी-सदृशैः कम्पनीभिः हरित-निर्माणस्य प्रति सक्रिय-पदं स्वीकृतम् अस्ति । मेजी इत्यनेन स्वस्य सम्पूर्णमूल्यशृङ्खलायां २०५० तमे वर्षे कार्बनतटस्थतां प्राप्तुं उद्दिश्य “जीरो कार्बन फ्यूचर” योजना कार्यान्विता अस्ति । कम्पनी कच्चामालात् आरभ्य रसदपर्यन्तं स्वस्य कार्यस्य सर्वेषु पक्षेषु स्थायित्वस्य उपरि बलं ददाति, सम्पूर्णे आपूर्तिशृङ्खले स्थायिप्रथानां पोषणं करोति

अपि च यिली इत्यादीनां दुग्धविशालकायानां हरितउत्पादनपद्धतीनां, उपक्रमानाञ्च प्रचारार्थं महती प्रगतिः अभवत् । कम्पनी सक्रियरूपेण स्वस्य उत्पादनप्रक्रियासु न्यूनकार्बनसमाधानं कार्यान्वयति तथा च अपशिष्टप्रबन्धनस्य संसाधनस्य उपयोगस्य च अभिनवसमाधानं विकसितुं उद्योगसाझेदारैः सह सहकार्यं करोति। एण्ट् ग्रुप्, अलिपे इत्यादिभिः संस्थाभिः सह साझेदारी कृत्वा यिली पारदर्शकं वातावरणं पोषयति यत् स्थायि उपभोक्तृविकल्पान् प्रोत्साहयति ।

स्थायित्वस्य प्रवर्धनस्य प्रमुखतत्त्वस्य हरितपैकेजिंग् इत्यस्य स्वीकरणे अपि पर्याप्तं प्रगतिः अभवत् । उदाहरणार्थं यिली इत्यनेन स्वस्य पर्यावरण-अनुकूलं "गोल्डन्-पैकेजिंग्" इति कार्यक्रमः आरब्धः, यत्र पुनःप्रयुक्तसामग्रीणां उपयोगः कृतः, पर्यावरणीय-प्रभावः न्यूनीकर्तुं च मसि-प्रयोगः न्यूनीकृतः अपि च, तेषां "वन्यजीवसंरक्षणार्थं रिक्तपुटं प्रतिगमनकार्यक्रमः" उपभोक्तृभ्यः पुनःप्रयोगप्रयासेषु भागं ग्रहीतुं प्रोत्साहयति, संगृहीतबोतलानां उपयोगेन कृत्रिमपक्षिनीडं निर्मातुं यत् विलुप्तप्रजातीनां रक्षणं करोति

एतान् उपक्रमान् आलिंग्य ब्राण्ड् न केवलं स्वस्य सामाजिकदायित्वं निर्वहन्ति अपितु अधिकस्थायिभविष्यस्य अनुकूलं वातावरणं निर्मान्ति। हरित-उपभोगस्य उदयः व्यावसायिकैः, संस्थाभिः, व्यक्तिभिः च समानरूपेण वर्धमानस्य जागरूकतायाः, सक्रिय-कार्याणां च प्रमाणम् अस्ति, येन स्वच्छतरस्य हरिततरस्य च विश्वस्य मार्गः प्रशस्तः भवति |.

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन