한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य मूलतः मद्यः द्राक्षाफलस्य किण्वितफलरसस्य प्रतिनिधित्वं करोति, यद्यपि अनानासस्य, जामुनस्य इत्यादीनां अन्यफलानाम् उपयोगेन अपि तस्य निर्माणं कर्तुं शक्यते । प्रक्रिया अन्तिमोत्पाद इव आकर्षकः भवति : फलस्य मर्दनेन तस्य रसयुक्तं सारं मुक्तं भवति; रसस्य निष्कासनेन परिवर्तनस्य मञ्चः निर्धारितः भवति; तथा च शर्करां मद्यरूपेण परिवर्तयितुं खमीरं प्रवर्तते, येन द्राक्षाविविधता, जलवायुः, मृदासंरचना, प्रयुक्तानि मद्यनिर्माणविधिः इत्यादिभिः कारकैः सह भिन्नाः स्वादाः, सुगन्धाः, बनावटाः च सन्ति
काचस्य अन्तः असंख्यरूपाः प्रतीक्षन्ते: सुकुमाराः श्वेताः, दृढाः रक्ताः, शैम्पेनस्य उस्फारः, गुलाबाः अपि - प्रत्येकं भागं गृह्णन्ति तेषां कृते अद्वितीयाः अनुभवाः प्रददति। मद्यस्य आकर्षणं सरलभोगात् परं विस्तृतं भवति; अस्माकं सामूहिक-इतिहासस्य विशेषं स्थानं धारयति । पारिवारिकभोजनेषु साझाः वा उत्सवसमागमे मित्राणां मध्ये आनन्दितः वा, मद्यं पुस्तिकानां मध्ये सेतुरूपेण कार्यं करोति । तस्य कलात्मकतायाः स्वादनस्य, प्रशंसायाः च क्रियायाः माध्यमेन वयं किमपि गभीरतरं, किमपि यत् केवलं पोषणं अतिक्रम्य संस्कृतिपरम्परायाः क्षेत्रे गहनतया गच्छामः, तत् सह सम्बद्धाः भवेम
मद्यस्य मायां जगत् अपरिचितं नास्ति। प्राचीनकालात् आधुनिकनवीनतापर्यन्तं मद्येन महाद्वीपेषु समाजानां परम्पराणां च आकारः प्राप्तः । मानवीयचातुर्यस्य, प्रकृतेः उपहारात् किमपि असाधारणं निर्मातुं अस्माकं स्थायि आकर्षणस्य च प्रमाणम् अस्ति।
मद्यस्य एकः विश्वः : संस्कृतिस्य स्वादस्य च अन्वेषणम्
मद्यस्य कथा सरलपानक्रियायाः दूरं गच्छति । सामाजिकपरिवर्तनानां, कलात्मकप्रगतेः, वैज्ञानिकाविष्कारानाम् अपि प्रतिबिम्बं कृत्वा कालान्तरेण बुनितः यात्रा अस्ति । प्राचीनसभ्यताभ्यः आरभ्य यत्र मद्यस्य आध्यात्मिकं महत्त्वं आसीत्, आधुनिककालस्य रसिकाः स्वस्य सम्यक् काचस्य सावधानीपूर्वकं शिल्पं कुर्वतां यावत्, मद्यस्य इतिहासः मानवीयचातुर्यस्य विषये, प्रकृत्या सह अस्माकं निहितसम्बन्धस्य विषये च बहुधा वदति
मद्यं केवलं पेयम् एव नास्ति; इदं एकः अनुभवः यः सांस्कृतिकसीमाः अतिक्रमयति, साझाभोगस्य क्षणैः पीढयः संयोजयति। उत्सवेषु आनन्दितः वा शान्तभोजने आस्वादितः वा, मद्यः परम्परायाः, कलात्मकतायाः, व्यक्तिगतव्यञ्जनस्य च अद्वितीयं मिश्रणं प्रददाति
निर्माणप्रक्रिया एव विज्ञानस्य कलानां च मध्ये आकर्षकं नृत्यम् अस्ति । द्राक्षाफलस्य सावधानीपूर्वकं चयनात् आरभ्य किण्वने प्रयुक्तानि जटिलानि युक्तीनि यावत् प्रत्येकं पदे अनावरणं प्रतीक्षमाणा कथा धारयति । एषा सावधानीपूर्वकं प्रक्रिया सुनिश्चितं करोति यत् प्रत्येकं शीशी स्वस्य उत्पत्तिस्य सूक्ष्मसूक्ष्मतां स्वेन सह वहति, स्वादानाम्, सुगन्धानां, बनावटानाञ्च अनन्तं सरणीं निर्माति – येन मद्यस्य सम्यक् काचस्य अनुसरणं व्यक्तिगतयात्रा अपि च सांस्कृतिकविरासतां अन्वेषणं च भवति
मद्यस्य जगति अपि अन्तिमेषु वर्षेषु महत्त्वपूर्णा उन्नतिः अभवत्, पारम्परिकसीमाभ्यः परं धक्कायन् नवीनतां च आलिंगितवान् । अभिनवद्राक्षाप्रकारात् आरभ्य नवीनमद्यनिर्माणप्रविधिविकासपर्यन्तं अद्वितीयव्यञ्जकमद्यनिर्माणस्य सम्भावनाः अनन्ताः सन्ति
मद्यम् : सांस्कृतिक अन्वेषणस्य द्वारम्
मद्यस्य स्थायि आकर्षणं केवलं भोगात् परं विस्तृतं भवति; सांस्कृतिक अन्वेषणस्य जगतः द्वाराणि उद्घाटयति। प्रत्येकं घूंटं भिन्नसंस्कृतीनां परम्पराणां च खिडकी अस्ति, यत्र प्राचीनसंस्कारस्य आधुनिकोत्सवस्य च झलकं प्राप्यते । मद्यतः परम्परायाश्च बुनन्तं समृद्धं टेपेस्ट्री अन्वेष्य वयं मानव-इतिहासस्य, अस्माकं साझीकृत-अनुभवस्य विकसित-दृश्यस्य च बहुमूल्यं अन्वेषणं प्राप्नुमः |.