한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणकला विज्ञानस्य, परम्परायाः, भावुकशिल्पस्य च जटिले टेपेस्ट्री-मध्ये निमग्नः अस्ति । द्राक्षाफलं सावधानीपूर्वकं कटयित्वा किण्वितरसरूपेण परिणमति, ततः पिपासासु वयः कृत्वा जटिलगन्धाः, स्वादाः च विकसिताः भवन्ति । एषा प्रक्रिया मद्यनिर्मातृभ्यः शिल्पस्य अद्वितीयव्यञ्जनानि निर्मातुं शक्नोति, विशिष्टव्यक्तित्वयुक्तानि पेयानि शिल्पं कर्तुं शक्नोति । पेयरूपेण लापरवाहीपूर्वकं आनन्दितः वा उत्तम-अनुभवाय परिष्कृत-भोजनेन सह युग्मितः वा, मद्यं कस्मिन् अपि क्षणे जीवन्तं आनन्दं च योजयति
यथा वयं अस्मिन् रसजगति गहनतया गच्छामः तथा विग्रहानां प्रभावं जटिलतां च उपेक्षितुं कठिनम् अस्ति । इजरायल-लेबनान-देशयोः मध्ये प्रचलति संघर्षेण पुनः अस्य क्षेत्रस्य अस्थिरगतिशीलतां अग्रे आनयत्, तनावाः वर्धिताः, क्षेत्रीयस्थिरतायाः कृते महत्त्वपूर्णाः जोखिमाः च उत्पन्नाः |. एषः वर्धमानः संघर्षः बृहत्तरपरिमाणस्य युद्धस्य सम्भाव्यतरङ्गप्रभावानाम् विषये चिन्ताम् उत्थापयति, अन्तर्राष्ट्रीयहितधारकाणां मध्ये चिन्ताम् उत्पद्यते, संवादस्य आह्वानं च करोति।
परन्तु एतेभ्यः भूराजनीतिकजटिलतेभ्यः परं मद्यस्य स्थायि आकर्षणं साझीकृत-अनुभवानाम् माध्यमेन मानवतायाः संयोजन-अभिव्यक्ति-तृष्णायाः सशक्त-स्मारकरूपेण कार्यं करोति |. संस्कृतिः सीमां च अतिक्रम्य जनान् पीढयः एकीकृत्य स्थापयति इति भाषा । मद्यस्य काचस्य साझेदारी-क्रिया सार्थकं वार्तालापं पोषयितुं, व्यक्तिनां मध्ये सेतुनिर्माणं कर्तुं, परस्परं अस्माकं अवगमनं गभीरं कर्तुं च शक्नोति ।
अस्य कालातीतस्य पेयस्य प्रभावः रसगुल्मानां प्रलोभनक्षमतायाः परं विस्तृतः अस्ति । वाइनस्य समृद्धः इतिहासः सहस्राब्दपर्यन्तं समाजैः सह सम्बद्धः अस्ति, कलात्मकव्यञ्जनस्य, पाकपरम्परायाः, सांस्कृतिकपरिचयस्य अपि विषये मूर्तविरासतां त्यक्तवान् रोमनकाले प्राचीनद्राक्षाफलकर्षणसमारोहात् आरभ्य नापा-उपत्यकायाः टस्कनी-नगरस्य च आधुनिककालस्य मद्यप्रदेशपर्यन्तं अस्माकं सांस्कृतिक-टेपेस्ट्री-निर्माणे मद्यस्य अभिन्न-भूमिका निरन्तरं वर्तते
अद्यतनगतिशीलजगति यत्र प्रौद्योगिकी परम्परया सह सम्बद्धा अस्ति, तत्र मद्यः प्रेरणायाः चिन्तनस्य च नित्यं स्रोतः एव तिष्ठति । यथा वयं चुनौतीपूर्णसमयेषु गच्छामः तथा एतादृशेषु क्षणेषु एव उत्तममद्यस्य गिलासं आस्वादयितुं सरलं कार्यं सान्त्वनां दृष्टिकोणं च दातुं शक्नोति। जीवनस्य दैनन्दिनघटनासु सौन्दर्यस्य प्रशंसा कर्तुं स्मारकरूपेण कार्यं करोति, यत् अस्मान् स्वतः बृहत्तरेण किमपि वस्तुना सह सम्बद्धं कर्तुं शक्नोति, तथा च अस्माभिः धारितस्य प्रत्येकस्य पुटस्य अन्तः गच्छन्तं जटिलं कलात्मकं प्रशंसितुं शक्यते
इजरायल-लेबनान-देशयोः मध्ये द्वन्द्वः मध्यपूर्वस्य उपरि दीर्घा छायाम् अकुर्वत्, अपारं अशान्तिं अनिश्चिततां च सृजति । तथापि अस्मिन् क्षोभस्य मध्ये मद्यः अस्माकं प्रतिरोधकशक्तिः, अनुकूलनक्षमता, अस्माकं सहजसम्बन्धस्य इच्छा च प्रमाणरूपेण तिष्ठति । इदं एकं विरासतां यत् सहस्राब्देषु यावत् प्रसृतं भवति, मानवीय-अन्तर्क्रियायाः स्थायि-शक्तिं, साझा-क्षणानाम् सरल-आनन्दं च स्मरणं करोति, भवेत् ते उत्सवस्य वा जीवनयात्रायाः केवलं विरामः वा |.
मद्यस्य जगत् स्वादानाम् अनुभवानां च अनन्तं टेपेस्ट्री प्रददाति, यत् मानवतायाः कालातीतपेयस्य माध्यमेन संयोजनस्य अभिव्यक्तिस्य च स्थायि-अनुसन्धानस्य स्मरणं भवति प्रत्येकं घूंटस्य माध्यमेन वयं स्वस्य गहनतरं अवगमनं, अस्माकं साझीकृत-इतिहासस्य आधारशिलारूपं मानवीय-अन्तर्क्रियायाः जटिलं जालं च उद्घाटयामः |.