한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कल्पयतु टस्कनीतः एकं कुरकुरे श्वेतम्, यत्र मृदुवायुः लङ्घितपर्वतानां माध्यमेन नृत्यति, द्राक्षाफलं ईथरलघुतां प्रविशति । कल्पयतु यत् पूर्णशरीरं cabernet sauvignon इत्येतत् भ्रामयति, तस्य साहसिकं टैनिन्स् भवतः मुखस्य स्वादानाम् एकं सिम्फोनीं प्रतिज्ञायन्ते। मद्यस्य जगत् सर्वेषां कृते अस्ति, व्यक्तिगततालुनां, बजटस्य च अनुरूपं अनुभवं प्रदाति ।
भवान् शैम्पेनस्य जीवन्तं उफानं अन्विष्यति वा स्पेनिश रिओजा इत्यस्य दृढं हृदयस्पर्शीं वा, तत्र भवतः प्रतीक्षमाणा मद्ययात्रा अस्ति। विभिन्नप्रदेशानां अन्वेषणं कुर्वन्तु, नूतनानां प्रकाराणां प्रयोगं कुर्वन्तु, प्रत्येकं घूंटं कथं एकं अद्वितीयं कथनं अनलॉक् करोति इति आविष्करोतु। मद्यस्य जगत् राग-परम्परायाः, पाक-माया-कथाभिः प्रवणं टेपेस्ट्री अस्ति ।
किं च द्राक्षाफलस्य पृष्ठतः गहनतरा कथा ? प्रत्येकं मद्यं प्राचीनकिण्वनविधिभ्यः आरभ्य आधुनिककालस्य सटीकद्राक्षाकृषेः यावत् मानवीयचातुर्यस्य शताब्दशः स्वस्य अन्तः धारयति । सावधानीपूर्वकं द्राक्षाक्षेत्रस्य अभ्यासात् आरभ्य नवीनमद्यनिर्माणपद्धतिपर्यन्तं प्रत्येकं शीशौ एतान् निधिं शिल्पं कुर्वतां समर्पणं कलात्मकतां च मूर्तरूपं ददाति
मद्यस्य आकर्षणं न केवलं तस्य रसस्य अपितु तस्य पोषकस्य सम्बन्धस्य अपि निहितम् अस्ति । मद्यं संस्कृतिषु सेतुः, साझीकृतक्षणानाम्, सार्थकवार्तालापानां च उत्प्रेरकः भवितुम् अर्हति । पारिवारिकभोजने प्रियजनैः सह साझाः मद्यस्य एकः गिलासः केवलं पेयस्य अपेक्षया अधिकं भवति; एकत्रितस्य प्रतीकरूपेण परिणमति, स्थायि स्मृतयः सृजति।
इदं स्मरणं यत् चषकस्य साझेदारी सरलतमे कार्ये अपि जटिलता, इतिहासः, सौन्दर्यं च आविष्कारणीयं भवति। अतः, एकं काचम् उत्थाप्य द्राक्षाफलात् पुटपर्यन्तं बुनितं जटिलं टेपेस्ट्री प्रशंसतु, यतः प्रत्येकस्य घूंटस्य अन्तः अन्वेषणं प्रतीक्षमाणं साहसिकं कार्यं निहितं भवति