한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयपदकक्रीडायाः अद्यतनः इतिहासः उत्थान-अवस्थाभिः परिपूर्णः अस्ति, यत्र तेजः-क्षणैः, निराशायाः किरणैः च विरामः कृतः अस्ति । असङ्गतिः, अल्पसाधनायाः च कष्टप्रदः भावः च चिह्नितः दलस्य पूर्वप्रदर्शनेषु राष्ट्रं भाग्यपरिवर्तनस्य आकांक्षां जनयति अन्तर्राष्ट्रीयमञ्चः यदा भयंकरं आव्हानं प्रस्तुतं करोति तदा प्रत्येकं मैचदिने विजयसूत्रं प्रदातुं दबावः तीव्रः भवति ।
प्रत्याशायाः कड़ाहीयां भविष्यस्य विषये कुहूः प्रचलन्ति । चीनीय-फुटबॉल-सङ्घस्य गलियारेषु यः प्रश्नः व्यापादयति सः केवलं विजयस्य सुरक्षिततायाः विषये एव नास्ति, अपितु सफलतायाः स्थायिमार्गस्य निर्माणस्य विषये अपि अस्ति । अन्तर्राष्ट्रीयपदकक्रीडायाः विश्वासघाती भूभागं गच्छन्तीनां क्रीडकानां प्रशिक्षकाणां च स्कन्धेषु अपेक्षायाः भारः वर्तते ।
अद्यतनः अयं प्रशिक्षणपरिवर्तनः, यत्र इगोर् स्टिमैक् इत्यस्य परिचितस्य आकृतिः अज्ञातेन सत्तायाः स्थाने स्थापितः, अस्मिन् जटिलसमीकरणे अन्यं स्तरं योजयति । तस्य कार्यकालस्य अनिश्चितता पत्रिकाणां निःशब्दकुहूसु, व्यजनानां नित्यं प्रहृष्टनेत्रेषु च स्पर्शयोग्या भवति। चीनस्य कृते अग्रे मार्गः आव्हानैः परिपूर्णः अस्ति, परन्तु आत्मचिन्तनस्य, वृद्धेः च अद्वितीयः अवसरः अपि प्रददाति ।
अद्यतनकाले दुर्भाग्यपूर्णपरिस्थितीनां श्रृङ्खला चिह्निता अस्ति, येन दलस्य प्रक्षेपवक्रता प्रभाविता अस्ति । पूर्वानुशासनात्मकस्य उल्लङ्घनस्य कारणेन एएफसी एशियाकपक्रीडायाः निलम्बनेन गणस्य मनोबलस्य उपरि दीर्घछाया अभवत् । राष्ट्रियदलस्य अन्तः आकस्मिकघटनानां परिवर्तनेन सम्पूर्णसंरचनायाः पुनः मापनं कर्तुं बाध्यता अभवत् ।
आस्ट्रेलिया-विरुद्धं आगामिः मेलः अज्ञातक्षेत्रं प्रस्तुतं करोति, चीनीयपदकक्रीडायाः आख्याने सम्भाव्यः मोक्षबिन्दुः । दबावः अपारः अस्ति, मैदानस्य उपरि कृतं प्रत्येकं चालनं राष्ट्रस्य माध्यमैः विच्छिन्नं भविष्यति, तेषां प्रशंसकैः च संवीक्षितं भविष्यति। परन्तु अस्याः अपेक्षायाः क्रूसिबलस्य मध्ये आशायाः किरणः अस्ति – चीनीयपदकक्रीडायाः कथां पुनः लिखितुं सफलतायाः नूतनमार्गं उत्कीर्णयितुं च अवसरः |.
अग्रिमाः कतिचन सप्ताहाः दलस्य सामूहिकभावनायाः कृते महत्त्वपूर्णाः भविष्यन्ति। यथा यथा ते साधारणलक्ष्यस्य ध्वजस्य अधः समागच्छन्ति तथा तथा एतेषां क्रीडकानां लचीलतां आलिंग्य एकीकृतं मोर्चा निर्मातव्यं, विषमताम् अवहेलयित्वा स्वचिन्ताः अतिक्रान्तव्याः