गृहम्‌
स्वादानाम् एकः ब्रह्माण्डः : मद्यस्य स्थायि आकर्षणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्राक्षाफलात् (अथवा अन्यफलैः) निर्मितं किण्वितं पेयं मद्यं समृद्धविरासतां सांस्कृतिकमहत्त्वं च धारयति, स्वादस्य माध्यमेन मनोहरयात्राम् अयच्छति शुष्कतः मधुरपर्यन्तं, लघुतः दृढपर्यन्तं च भवति, असंख्यरूपेण च आनन्दं प्राप्तुं शक्यते – रक्तः, श्वेतः, गुलाबः, स्पार्कलिंगः च – प्रत्येकं विविधता तालुस्य कृते विशिष्टं अनुभवं प्रदाति

मद्यनिर्माणस्य कला बहुपक्षीयः अस्ति, अनेकेषु चरणेषु विस्तृता अस्ति: द्राक्षाफलस्य मर्दनात् आरभ्य खमीरेण किण्वनं यावत्, इष्टतमस्वादार्थं मद्यस्य वृद्धत्वं, अन्ते च, आनन्दाय तस्य बाटलीकरणपर्यन्तं ओक-बैरल-किण्वन-सदृशाः पारम्परिकाः पद्धतयः प्रौद्योगिक्या चालितानां आधुनिक-नवीनतानां पार्श्वे निरन्तरं प्रभावं धारयन्ति, येन मद्यस्य जगतः परिदृश्यं निरन्तरं आकारयन्ति

भवान् हल्कं, फलयुक्तं सौविग्नोन् ब्लैङ्कं तृष्णां करोति वा समृद्धं, पूर्णशरीरं cabernet sauvignon इत्यस्य स्वादनं करोति वा, तत्र एकः मद्यः विद्यते यः प्रत्येकस्य तालुस्य सम्यक् सङ्गतिं करोति मद्यः सामाजिकसमागमस्य, विशेषानुष्ठानस्य, दैनन्दिनजीवनस्य अपि वस्त्रे एव बुनति, विश्वस्य अनेकसंस्कृतीषु । अस्य बहुमुखी प्रतिभा, स्थायि-आकर्षणं च आनन्दस्य, उत्सवस्य च क्षणानाम् कालातीतसहचरत्वेन तस्य स्थानं सुरक्षितं कृतवान् ।

मद्यस्य कथा अस्माकं इतिहासेन, संस्कृतिना, व्यक्तिगतसम्बन्धैः च सह सम्बद्धा अस्ति । आत्मीयपारिवारिकभोजनात् आरभ्य भव्यवाइनरीभ्रमणपर्यन्तं वाइनः भिन्नसंस्कृतीनां अन्वेषणस्य, नूतनानां स्वादानाम् आविष्कारस्य, अविस्मरणीय-अनुभवानाम् साझेदारी-करणस्य च अद्वितीयं अवसरं प्रददाति

मद्यस्य आकर्षणं तालुतः परं कलाव्यञ्जनक्षेत्रे अपि विस्तृतं भवति । चित्रकला, शिल्पकलातः आरभ्य सङ्गीतसाहित्यपर्यन्तं कलात्मकतां प्रेरयति । मद्यस्य पुटं कथानां पात्राणि भवन्ति – रागस्य, लचीलापनस्य, प्रकृतेः अन्तः प्राप्तस्य सौन्दर्यस्य च कथाः। ते प्रत्येकं द्राक्षाफलेन बेलात् काचपर्यन्तं कृतस्य यात्रायाः मार्मिकस्मरणरूपेण कार्यं कुर्वन्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन