गृहम्‌
गिलासस्य विश्वम् : मद्यस्य समृद्धस्य इतिहासस्य यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यं फलरसेन निर्मितं किण्वितं पेयं भवति, सामान्यतया द्राक्षाफलं प्राथमिकस्रोतरूपेण । अत्र कैबेर्नेट् सौविग्नोन् इत्यादिषु शुष्केषु कुरकुरे च रक्तेषु आरभ्य रिस्लिंग् इत्यादिषु मधुरेषु फलेषु च श्वेतवर्णेषु यावत् विस्तृताः स्वादाः शैल्याः च प्राप्यन्ते । द्राक्षाफलात् काचपर्यन्तं यात्रायां प्रक्रियाणां आकर्षकश्रृङ्खला भवति : द्राक्षाफलस्य मर्दनं, रसस्य निष्कासनं, किण्वनार्थं खमीरं योजयित्वा, वृद्धत्वार्थं, अन्ते च बाटलीकरणं विश्वस्य विभिन्नाः प्रदेशाः विशिष्टप्रकारस्य मद्यस्य कृते प्रसिद्धाः सन्ति – फ्रान्सदेशस्य बोर्डोः कैबेर्नेट् सौविग्नोन्, इटलीदेशस्य टस्कनी चियान्टी, अथवा कैलिफोर्नियादेशस्य नापा उपत्यका कैबेर्नेट् सौविग्नोन्, शार्डोने च इति द्वयोः कृते प्रसिद्धा

मद्यस्य अविश्वसनीयविविधतायाः वैश्विक-आकर्षणस्य च पृष्ठतः कारणानि बहुपक्षीयानि सन्ति । मद्यः अनेकसंस्कृतौ इतिहासस्य परम्परायाः च गहनसम्बन्धं मूर्तरूपं ददाति । युगपर्यन्तं असंख्यसंस्कारेषु, सामाजिकसमागमेषु, उत्सवेषु च अस्य महती भूमिका अस्ति । प्राचीनभोजनात् आरभ्य आधुनिकदिनस्य भोजपर्यन्तं मद्यस्य बहुमुख्यता संस्कृतिषु पीढिषु च अनिर्वचनीयं मुख्यं भवति ।

मद्यस्य जगतः माध्यमेन एषा मनोहरयात्रा terroir इत्यस्य अद्वितीयव्यञ्जनैः चिह्निता अस्ति – भूमिः, जलवायुः, द्राक्षाजातीनां च अन्तरक्रियाः यत् मद्यस्य विशिष्टचरित्रे योगदानं ददाति एतानि सूक्ष्मतानि एव प्रत्येकं पुटं कथयितुं प्रतीक्षमाणां अद्वितीयं कथां कुर्वन्ति।

समीपतः अवलोकनेन ज्ञायते यत् एतत् पेयं कियत् विविधं भवितुम् अर्हति: बोल्ड-पूर्णशरीर-लाल-वर्णात् आरभ्य स्फूर्तिदायकं सुकुमारं च श्वेतवर्णं यावत्, प्रत्येकं शैली भिन्नं इन्द्रिय-अनुभवं प्रदाति प्रत्येकं घूंटं द्राक्षाफलस्य उत्पत्तिस्य, मद्यनिर्मातुः कलात्मकतायाः, सांस्कृतिकसन्दर्भस्य च कथां कथयति यस्मिन् तस्य जन्म अभवत् ।

मद्यस्य जगत् अस्मान् अस्मिन् समृद्धे स्वादस्य टेपेस्ट्री-मध्ये पदानि स्थापयित्वा अस्य विलक्षणस्य पेयस्य स्वस्य व्यक्तिगतसम्बन्धस्य आविष्कारं कर्तुं आमन्त्रयति । भवान् एकं सुरुचिपूर्णं cabernet sauvignon अथवा चंचल riesling इत्येतत् प्राधान्यं ददाति वा, प्रत्येकस्य शीशकस्य अन्तः संभावनानां जगत् अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन