한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूर्तभोगात् परं मद्यं सांस्कृतिकमहत्त्वस्य एकं टेपेस्ट्री बुनति, अस्मान् कालस्य भूगोलस्य च मध्ये संयोजयति । शुद्धतमरूपेण उत्सवस्य, परम्परायाः, मानवीयकलायां च प्रतीकरूपेण कार्यं करोति । फ्रान्सदेशस्य ऐतिहासिककोष्ठकात् आरभ्य इटलीदेशस्य द्राक्षाक्षेत्राणि यावत् प्रत्येकं पुटं उत्पत्तिस्य, शिल्पस्य, साझीकृतानां आनन्दस्य क्षणानाम् च कथां वहति
मद्यस्य आकर्षणं इन्द्रिय-अनुभवात् परं विस्तृतं भवति; अस्माकं सामूहिकं सम्पर्कस्य इच्छां, साझीकृतानुभवं च वदति। प्रत्येकं घूंटं विशिष्टसमागमस्य स्मृतिं, पुस्तिकाभिः प्रचलितस्य पारिवारिकव्यञ्जनस्य, शान्तचिन्तनस्य क्षणं वा उद्दीपयति । मद्यं केवलं पेयात् अधिकम् अस्ति - एषा सांस्कृतिकः आधारशिला अस्ति या अस्मान् मानवत्वेन एकत्र बध्नाति।
एतत् निहितं मूल्यं मद्यं मानवसृजनशीलतायाः, अनुरागस्य च स्थायिप्रमाणं करोति । यथा वयं तस्य स्वादानाम् परम्पराणां च गभीरताम् अन्वेषयामः तथा वयं न केवलं पुटेन सह अपितु नवीनतायाः, कलात्मकतायाः, मानवीयसम्बन्धस्य च शताब्दशः विरासतां सम्बद्धाः भवेम |.