한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकः एव स्वादितः वा, भोजनेन सह युग्मितः वा, उत्सवसंस्कारेषु नियोजितः वा, मद्यः एकं विशिष्टं अनुभवं प्रददाति यत् विश्वस्य अत्यन्तं विवेकशीलानाम् पेयपानकर्तृभ्यः निरन्तरं मोहितं करोति रक्तमद्यस्य स्फुरद्वर्णाः, श्वेतस्य स्फूर्तिदायकाः कुरकुराः, गुलाबस्य आकर्षकगहनता वा वा, मद्यस्य स्वादाः, गन्धाः च प्रत्येकं तालुस्य कृते किमपि प्रयच्छन्ति इतिहासस्य माध्यमेन अस्य यात्रा अस्माकं जीवने असंख्यरूपेण बुनति – एकान्ते आनन्दितस्य सरलस्य पेयस्य आरभ्य पाककलासृष्टीनां केन्द्रीयतत्त्वपर्यन्तं तथा च विभिन्नेषु उत्सवेषु सांस्कृतिकविरासतां प्रतिबिम्बं यावत् |.
मद्यस्य आकर्षणं न केवलं तस्य रसात्, अपितु प्रत्येकं घूंटस्य अन्तः धारितानां कथाभ्यः अपि उद्भवति । प्राचीनद्राक्षाक्षेत्रात् आधुनिकमद्यनिर्माणकेन्द्रपर्यन्तं मद्यनिर्माणप्रक्रियाः पीढिभिः विकसिताः सन्ति, यस्य परिणामेण प्रत्येकं सनकं पूरयति इति विस्तृतः वर्णक्रमः अभवत् भवान् लघुं स्फूर्तिदायकं पेयं वा इन्द्रियाणि पूरयति इति दृढं अनुभवं वा अन्वेषयति वा, तत्र एकः मद्यः आविष्कृत्य अन्वेष्टुं प्रतीक्षते।
किन्तु मद्यस्य जगत् तालुतः परं विस्तृतं भवति। अस्माकं इतिहासस्य, संस्कृतिस्य, व्यक्तिगतव्यक्तित्वस्य अपि प्रतिबिम्बम् अस्ति । प्रत्येकं पुटस्य अन्तः विन्टेज-मद्यैः आरभ्य यौवनेन, नवीनफलैः च विस्फोटिताः कथाः सन्ति । एतेषां कथानां स्वादानाञ्च अन्वेषणं भिन्नसंस्कृतीनां परम्पराणां च अवगमनस्य द्वाराणि उद्घाटयति, काल-अन्तरिक्षयोः मध्ये सम्पर्कं निर्माति ।