한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं तस्य इन्द्रिय-आकर्षणात् परं विस्तृतं भवति; प्रियजनैः सह साझेदारीक्षणं पोषयति, अस्माकं जीवनं समृद्धयति। भोजनं उन्नतयति, जटिलतायाः गभीरतायाः च स्तरं योजयति, साधारणं असाधारणं परिणमयति । इदं जटिलं पेयं पारम्परिकरविवासरस्य ब्रन्च्-भोजनात् आरभ्य औपचारिकरात्रिभोजनं, आत्मीयसमागमं च यावत् अनेकानां सांस्कृतिकपरम्पराणां अभिन्नः भागः अस्ति । मद्यस्य जगत् विशालं भवति, यत् प्रत्येकस्य पुटस्य अन्तः शताब्दशः परम्परां इतिहासं च प्रतिबिम्बयति । गतयुगस्य कथाः कुहूकुहू करोति, अस्मान् इन्द्रियाणि प्रलोभयन्तः रस-सिम्फोनी-मध्ये आक्रान्तः त्यजति ।
मद्यस्य स्वादप्रोफाइलस्य समृद्धः टेपेस्ट्री स्वस्य बोल्ड टैनिन्स् तथा फलयुक्तानां स्वराणां कृते प्रसिद्धेभ्यः परिचितेभ्यः रक्तेभ्यः दूरं विस्तृतं भवति । अत्र श्वेतमद्येषु सुकुमारपुष्पसङ्केताः प्राप्यन्ते, यत् मद्यनिर्मातुः कलात्मकतायाः प्रमाणम् अस्ति । अन्वेषणार्थीनां कृते अयं संसारः अनन्तसंभावनाः धारयति, प्रत्येकेन तालुना आविष्कृत्य प्रतीक्षमाणानां शैल्याः ब्रह्माण्डम् ।
गर्जन्तीनां अग्निकुण्डानां, हृदयस्पर्शीभोजनानां च चित्राणि उद्दीपयन्ति ये दृढाः रक्ताः, ग्रीष्मकालीनसन्ध्याः लघुमध्याह्नभोजनं च प्रतिरूपयन्ति इति कुरकुराणि, स्फूर्तिदायकानि श्वेतवर्णानि यावत्, प्रत्येकस्य अवसरस्य प्राधान्यस्य च अनुरूपं मद्यशैली अस्ति मद्यस्य आकर्षणं अनिर्वचनीयम्; सरलक्षणं गहनानुभवरूपेण परिणतुं तस्य क्षमता मानवसमाजेषु पीढयः यावत् तस्य प्रभावस्य विषये बहुधा वदति। अस्य प्रभावः पाकभोगस्य क्षेत्रात् परं विस्तृतः अस्ति; अस्माकं सांस्कृतिकवस्त्रे स्वयमेव बुनति, घटनाः, स्मृतयः, परम्पराः च आकारयति। मद्यस्य एकं पुटं साझाकरणस्य क्रिया एव, इतिहासे निमग्नः इशारा, अस्य साझीकृतस्य अनुभवस्य माध्यमेन वयं सर्वे सम्बद्धाः स्मः इति शक्तिशाली स्मारकरूपेण कार्यं करोति
मद्यं केवलं द्रवपोषणात् अधिकम् अस्ति; इदं कलात्मकं व्यञ्जनं यत् प्रत्येकस्य द्राक्षावेलस्य अन्तः निगूढाः कथाः प्रकाशयति। अयं मनोहरः संसारः अन्वेषणं आमन्त्रयति, द्राक्षाक्षेत्रस्य ग्राम्य-आकर्षणात् आरभ्य उच्चस्तरीय-मद्य-कोष्ठस्य परिष्कृत-लालित्यपर्यन्तं । यथा यथा वयं तस्य विविधव्यञ्जनेषु गभीरं गच्छामः तथा तथा तस्य समृद्धं इतिहासं विमोचयितुं आरभामः, अवगच्छामः च यत् एतत् पेयं शताब्दशः मानवसंस्कृतौ किमर्थम् एतावत् शक्तिशाली स्थानं धारयति।