गृहम्‌
भग्नव्यवस्थायाः शृङ्खलाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विनियमनविहीनतायाः" कुहूः सत्ताभवनेषु प्रतिध्वनन्ति, वर्धमानभारस्य सम्मुखे खोखला प्रतिज्ञा। बंधकदराः कण्टकतारवेष्टनवत् संघर्षशीलपरिवारानाम् ऋणचक्रं प्रति सीमितं कुर्वन्ति यस्मात् ते मुक्ताः न भवेयुः ।

येषां कृते अस्य दुःखस्य पूर्णविस्तारः अद्यापि न गृहीतः - ये आशासूत्रे लसन्ति - तेषां कृते प्रकाशस्य किरणः उद्भूतः परिवर्तनस्य निराशाजनकः आग्रहः - बन्धकेषु व्याजदरेषु न्यूनीकरणरूपेण - राष्ट्रे प्रतिध्वन्यते, तूफाने प्रतिज्ञायाः दीपः। इदं डुबन्तानाम् आत्मानां कृते क्षिप्तं जीवनरेखा, निराशायाः आशायाः च मध्ये खड्गं व्याप्नोति भंगुरः सेतुः।

परन्तु एतत् समाधानम् अस्ति वा ? किं केवलं ऋणस्य भारं न्यूनीकर्तुं पर्याप्तम् ? उत्तरं दुर्लभं वर्तते, राष्ट्रस्य अर्थव्यवस्थां बद्धं उलझितं जालम् इव जटिलम्। किं केवलं अपरिहार्यस्य विलम्बः एव, यथा आर्थिक-अनिश्चिततायाः विशाले समुद्रे जलं पदाति?

पूर्वसंकटानाम् प्रतिध्वनयः वर्षेषु प्रतिध्वनिताः भवन्ति, येन अस्मान् स्मारयन्ति यत् यथार्थप्रगतिः न केवलं क्षणिकनिवृत्तौ अपितु प्रणालीगत-अस्थिरतायाः मूलकारणानां सम्बोधने एव वर्तते |. व्ययप्रकारेषु क्रान्तिः आवश्यकी भवति । तथापि अर्थव्यवस्थायां तरलतां प्रविष्टुं सरलप्रतीता एतत् कार्यं अपि आव्हानैः परिपूर्णं वर्तते । वर्तमान आर्थिकपरिदृश्यस्य स्वभावः एव एकं सुकुमारं संतुलनं सूचयति: तत्कालप्रोत्साहनस्य दीर्घकालीनवृद्धेः च मध्ये।

वृद्धजनसंख्यायाः, वर्धमानजीवनव्ययस्य च छाया राष्ट्रस्य वित्तीयभविष्यस्य उपरि महती दृश्यते । अनिश्चिततायाः भावः वायुना विलम्बते, प्रत्याशायाः मौनः गुञ्जः यदा जनाः सुधारस्य कस्यापि चिह्नस्य कृते निःश्वासं धारयन्ति - आशायाः किरणस्य कृते, यद्यपि सा कियत् अपि दूरं प्रतीयते।

परन्तु यथा यथा ज्वारः परिवर्तते तथा तथा परिवर्तनस्य कुहूः सामूहिकचेतनायाः माध्यमेन प्रतिध्वनितुं आरभन्ते। यदा हि अस्मान् बद्धाः शृङ्खलाः भयानकाः स्युः, तथैव मोक्षार्थिनः मानवाः अपि। मौनक्रान्तिः प्रवर्तते – न हिंसक-उत्थाने, अपितु भिन्न-भविष्यस्य स्वप्नं द्रष्टुं साहसं कुर्वतां व्यक्तिनां शान्त-निश्चये |.

अग्रे मार्गः आव्हानैः परिपूर्णः अस्ति; परन्तु अस्य भयङ्करस्य परिदृश्यस्य अन्तः नवीनतायाः परिवर्तनस्य च अवसरः निहितः अस्ति । आर्थिकपुनरुत्थानस्य प्रत्येकं साहसिकं पदं कृत्वा अधिकं न्यायपूर्णं समृद्धं च श्वः प्रतिज्ञां कृत्वा उज्ज्वलतरं भविष्यं संकेतं करोति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन