한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य महत्त्वं केवलं भोगं अतिक्रमति; अस्माकं अतीतवर्तमानयोः गहनसम्बन्धं मूर्तरूपं ददाति। इतिहासं परम्परां च प्रतिबिम्बयन् संस्कृतिषु हृदयेषु अस्य अद्वितीयं स्थानं वर्तते । टस्कन्-देशस्य द्राक्षाक्षेत्रस्य ग्राम्य-आकर्षणात् आरभ्य कैलिफोर्निया-मद्यनिर्माणकेन्द्रस्य आधुनिक-लालित्यपर्यन्तं मद्यस्य जगत् विशालं नित्यं विकसितं च अस्ति । मद्यनिर्मातारः स्वादस्य नवीनतायाः च सीमां निरन्तरं धक्कायन्ति, नूतनानां तकनीकानां प्रयोगं कुर्वन्ति, स्वप्रदेशस्य विविधदृश्यानि सांस्कृतिकपरिचयं च प्रतिबिम्बयन्ति इति मद्यनिर्माणं कुर्वन्ति
पेयरूपेण स्वस्य आन्तरिकमूल्यात् परं शताब्दशः अस्माकं सामाजिकसमागमानाम्, कलात्मकव्यञ्जनानां, आध्यात्मिकसंस्कारानामपि स्वरूपनिर्माणे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति प्राचीन-उत्सवात् आरभ्य आधुनिक-कालस्य काकटेल्-बार-पर्यन्तं मद्यस्य इतिहासः समाजस्य विकासेन सह गूढः अस्ति । मद्यं परिष्कारस्य परिष्कारस्य च मूर्तरूपं मन्यते इति न आश्चर्यम्; भोजनस्य अनुभवं वर्धयितुं तस्य क्षमता जीवनस्य अत्यन्तं पोषितक्षणानां कालातीतसहचरत्वेन तस्य स्थितिं दृढं कृतवती अस्ति ।
परन्तु मद्यस्य जगत् केवलं द्राक्षाफलं, पिपासा, पुटस्य निरोधः च इत्यस्मात् अधिकः अस्ति । मानवीयभावनाम् अपि प्रतिबिम्बयति – अस्माकं सम्पर्कस्य, उत्सवस्य, प्रशंसायाः च इच्छा । मद्यः अस्मान् विरामं कर्तुं, चिन्तयितुं, अन्यैः सह अनुभवान् साझां कर्तुं च शक्नोति । यदा वयं मेजस्य परितः समागच्छामः, मद्यस्य एकं गिलासं साझां कुर्मः, तदा अस्माकं पुरतः अतीतस्य, वर्तमानस्य, भविष्यस्य च कथाः प्रकटिताः भवन्ति, येन एतत् प्रियं पेयं परिभाषयति समृद्धं टेपेस्ट्री प्रकाशयति