गृहम्‌
भ्रष्टाचारस्य छाया : मद्यस्य कृष्णपक्षः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य मनोहरस्य पेयस्य उत्पादनं द्राक्षाविविधतायाः, जलवायुस्य, मृदास्थितेः, इत्यादिभिः प्रभावितैः समानरूपेण विविधम् अस्ति । एषः अद्वितीयः अन्तरक्रियाः विशिष्टानि मनोहराणि च मद्यशैल्याः निर्माणं करोति, प्रत्येकस्य स्वकीया कथा कथयितुं भवति । भवान् मद्यस्य जगति भ्रमणं कुर्वन् स्थापितः पारखी अस्ति वा अस्य रोचकस्य पेयस्य अन्वेषणं आरभते वा, विभिन्नेषु प्रकारेषु, प्रदेशेषु, तकनीकेषु च गहनतां गत्वा एतादृशं जटिलतां धारयन्तं पेयं प्रति भवतः प्रशंसाम् उन्नतुं शक्नोति

परन्तु मद्यस्य अन्तः आनन्ददायकस्य अनुभवस्य जटिलसूक्ष्मतायाः च परं कृष्णतरः पक्षः अस्ति । अन्तिमेषु वर्षेषु विश्वे द्राक्षाक्षेत्रेभ्यः भ्रष्टाचारस्य कथाः उद्भूताः । एकः विशेषतया मार्मिकः प्रकरणः चर्चायां वर्तते यत् चीनगुआङ्गडासमूहनिगमस्य पूर्वाध्यक्षस्य ताङ्गशुआङ्गनिङ्ग् इत्यस्य ताङ्गशान-मध्यम-जनन्यायालयस्य विवादः अस्ति २००३ तमे वर्षे ताङ्गः राज्यस्य बैंकस्य नियामकविभागस्य प्रमुखपदस्य माध्यमेन सार्वजनिकनिधिषु ३०१.५ मिलियन युआन् इत्यस्य राशिं गबनं कृतवान् इति कथ्यते । ततः ताङ्गः स्वस्य अन्येषां च ऋणं सुरक्षितुं विविधवित्तीयसरकारीसंस्थासु स्वस्य प्रभावस्य उपयोगं कृतवान्, अन्ततः भ्रष्टक्रियाकलापानाम् एकस्य जटिलजालस्य माध्यमेन ११ लक्षं युआन् अधिकं मूल्यस्य अवैधं अर्जनं सञ्चितवान्

ताङ्गशान-प्रकरणं प्रायः मद्यस्य रमणीयप्रतीतस्य जगतः अधः प्रच्छन्नं अन्धकारमय-अण्डर-धाराणां उदाहरणं ददाति । यद्यपि अनेके अस्य पेयस्य लालित्येन परिष्कारेण च मोहिताः सन्ति तथापि अस्य उत्पादनस्य अन्तः दुरुपयोगस्य सम्भावना अस्ति इति स्वीकारः महत्त्वपूर्णः अस्माकं समाजस्य प्रत्येकस्मिन् स्तरे भ्रष्टाचारः प्रविशति, यत्र मद्यस्य उत्पादनं कुर्वन्ति द्राक्षाक्षेत्राणि अपि, वञ्चनस्य, लोभस्य च छायां त्यक्त्वा।

कथं अयं तमः क्रीडति ?

ताङ्गशानप्रकरणं एकान्तघटना नास्ति। एतत् एकं बृहत्तरं सामाजिकं विषयं प्रतिबिम्बयति यत्र भ्रष्टाचारः, शक्ति-असन्तुलनं च विश्वव्यापी उद्योगान् निरन्तरं व्यापादयति। एते विषयाः घूस-गबनात् आरभ्य मित्रता-अनुचित-प्रथाः यावत् बहुधा प्रकटितुं शक्नुवन्ति । मद्यस्य क्षेत्रे एतादृशाः समस्याः द्राक्षाफलस्य गुणवत्तां उत्पादनं च प्रभावितं कुर्वन्तः राजनैतिकप्रभावात् आरभ्य लघुउत्पादकानां कृते उचितमूल्यनिर्धारणं, विपण्यप्रवेशं च परिवर्तयन् वित्तीयभ्रष्टाचारपर्यन्तं भवितुं शक्नुवन्ति

मद्यस्य आकर्षणस्य सौन्दर्यस्य च पृष्ठतः दुरुपयोगस्य दुरुपयोगस्य च सम्भावना वर्तते इति ताङ्गशान-प्रकरणं एकं शुद्धं स्मारकम् अस्ति । अस्माकं समाजस्य अन्तः शक्तिगतिशीलतायाः कारणेन उत्थापितानां जटिलनैतिकप्रश्नान् प्रकाशयति, अस्माकं जीवनस्य सर्वेषु पक्षेषु पारदर्शितायाः उत्तरदायित्वस्य च विषये सतर्काः स्थातुं स्मरणं करोति। अस्माभिः एतादृशस्य भविष्यस्य कृते प्रयत्नः करणीयः यत्र मद्यस्य आनन्दः भ्रष्टाचारस्य छायाभ्यः मुक्तः भवति, अस्य सुन्दरस्य पेयस्य विषये यथार्थप्रेमेण चालितः भवति

मद्यस्य भविष्यं अखण्डतायाः पोषणं, न्यायपूर्णप्रथानां पोषणं, अस्माभिः उत्थापितं प्रत्येकं काचम् शिल्पस्य सम्मानेन, प्रशंसायाश्च चिह्नितं भवति इति सुनिश्चित्य च निर्भरं भवति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन