한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं, पीढिभिः अभ्यासितं शिल्पं, अन्तिम-उत्पादं प्रभावितं कुर्वन्तः जटिलाः तकनीकाः सन्ति । एतेषु द्राक्षाचयनं, किण्वनप्रक्रिया, ओकस्य वृद्धत्वं, मिश्रणं च सन्ति । स्वयमेव स्वादितः वा, भोजनेन सह युग्मितः वा, उत्सवेषु वा प्रयुक्तः वा, मद्यं केवलं सेवनं अतिक्रम्य अनुभवं प्रददाति अस्य गन्धः, स्वादः च प्रायः "फलयुक्तः", "मसालेदारः", "स्निग्धः", "तंगी" इत्यादीनां विशेषणानां उपयोगेन वर्णितः भवति ।
मद्यस्य जगत् यथार्थतया समृद्धीकरणस्य अनुभवस्य माध्यमेन स्वादस्य संस्कृतिस्य च प्रशंसां गभीरं कर्तुम् इच्छन्तीनां कृते आकर्षकं अन्वेषणं आमन्त्रयति। अयं अन्वेषणः अस्मान् पानस्य शारीरिकक्रियायाः परं नयति, अस्य प्रियस्य पेयस्य हृदये स्थितानां ऐतिहासिकसन्दर्भेषु सांस्कृतिकसूक्ष्मतासु च गहनतया गच्छति
न केवलं रसस्य विषये एव; मद्यं भूमिस्य, जनानां, परम्परायाः च कथाः कथयति । प्रत्येकं घूंटं द्राक्षाक्षेत्रजगति एकं खिडकं उद्घाटयति, द्राक्षाफलेषु एव उत्कीर्णानि अद्वितीयवर्णानि प्रकाशयति । टस्कनी-नगरस्य सूर्येण सिक्त-सानुभ्यः आरभ्य चिली-देशस्य शीतल-ज्वालामुखी-मृदापर्यन्तं प्रत्येकं प्रदेशः अन्तिम-उत्पादस्य कृते स्वस्य विशिष्टं चरित्रं योगदानं ददाति टेरोइर्-रसयोः एषः सम्बन्धः मद्यपानकर्तुः पेयस्य च मध्ये अद्वितीयं बन्धनं जनयति ।
मद्यजगति यात्रां प्रारभन्ते सति स्मर्यतां यत् एतत् केवलं मद्यपानात् बहु अधिकम् अस्ति । मानवीयचातुर्यस्य प्रमाणं, इतिहासस्य खिडकी, साझीकृतक्षणानां परम्पराणां च प्रतीकं च अस्ति । प्रत्येकं काचः जीवनस्य सरलानाम् आनन्दानाम् उत्सवः भवति – मित्रैः सह शान्तसन्ध्यातः धरोहरस्य सम्मानार्थं भव्यभोजनपर्यन्तं।
मद्यस्य जगत् भवन्तं प्रतीक्षते, कालस्य, अन्तरिक्षस्य, संस्कृतिस्य च माध्यमेन भवन्तं परिवहनं कर्तुं सज्जः अस्ति।