한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं केवलं पेयम् अतिक्रमति; संस्कृतिस्य, परम्परायाः, साझीकृतक्षणानां च समृद्धं टेपेस्ट्री मूर्तरूपं ददाति । द्राक्षाक्षेत्राणां ग्राम्य आकर्षणात् आरभ्य विश्वप्रसिद्धानां मद्यनिर्माणकेन्द्रानां परिष्कारपर्यन्तं अस्माकं समाजेषु अयं पेयः अद्वितीयं स्थानं धारयति । जीवनस्य जटिलतानां मध्ये चिन्तनार्थं क्षणं गृहीत्वा मद्यस्य गिलासं पिबितुं क्रिया असंख्यपुस्तकेषु पोषितः सार्वत्रिकः संस्कारः अभवत्
परन्तु एतेभ्यः व्यापकनिमित्तेभ्यः परं मद्यं व्यक्तिगत-अनुभवानाम् अपि वदति । नूतनस्य विंटेजस्य प्रथमः घूंटः, तालुषु नृत्यति गन्धः, विलम्बितपरिष्करणम् - एते सर्वे पक्षाः सन्ति ये अस्य पेयस्य अस्माकं प्रशंसायां जटिलतायाः गभीरतायाः च स्तराः योजयन्ति। प्रत्येकस्य शीशकस्य अन्तः निहिताः कथाः-द्राक्षा-उत्कर्षण-परम्पराभ्यः आरभ्य प्राचीन-मद्य-निवासस्थानानि शताब्द-पुराणानि कोष्ठकानि यावत्-मद्यस्य जगति अन्यं षड्यंत्रस्य स्तरं योजयन्ति
मित्रैः सह उत्सवस्य टोस्ट् अन्वेष्टुं वा आत्मनिरीक्षणस्य शान्तं क्षणं वा, मद्यं सम्पर्कस्य, साझानुभवानाम् च मञ्चं प्रदाति । इदं कालातीतं पेयं सीमां संस्कृतिं च अतिक्रम्य, एकस्य साधारणसूत्रस्य माध्यमेन जनान् एकीकृत्य भवति: उत्तमभोजनस्य प्रेम, उत्तमसङ्गतिः च।