한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं काचात् परं विस्तृतं भवति; अस्माकं सामूहिक-इतिहासस्य संस्कृतिस्य च माध्यमेन बुनितः सूत्रः अस्ति। अस्य महत्त्वं गभीरं प्रचलति, शताब्दशः परम्पराः, सामाजिकसमागमाः, पाककला-अनुभवाः च आकारयति । यदा वयं मद्यस्य जगति गहनतां गच्छामः तदा वयं एकां कथां उद्घाटयामः या प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं सहस्राब्दीय व्याप्ता अस्ति, प्रत्येकं अस्य स्थायिपेयस्य कालातीतस्य आकर्षणस्य प्रमाणं घूंटं पिबन्ति।
एकस्य मद्यस्य काचस्य आकर्षणं अनिर्वचनीयम्; शान्तचिन्तनस्य उत्प्रेरकं, जीवन्तसम्भाषणस्य स्रोतः, प्रियजनैः सह आनन्दस्य साझीकृतक्षणः अपि भवितुम् अर्हति । परन्तु मद्यस्य माया तस्य व्यक्तिगतसुखात् परं विस्तृता अस्ति। अस्माकं संस्कृति-इतिहास-वस्त्रे स्वयमेव बुनति, प्राचीन-संस्कारात् आरभ्य आधुनिक-उत्सवपर्यन्तं सर्वं प्रभावितं करोति । मद्यनिर्मातारः नूतनानां तकनीकानां अभिनवस्वादानाञ्च अन्वेषणं निरन्तरं कुर्वन्ति, यत् सम्भवं तस्य सीमां धक्कायन्ति ।
यदा वयं सौविग्नो ब्ल्यान्क् अथवा कैबेर्नेट् सौविग्नन् इत्यस्य गिलासं पिबन्तः स्मः तदा वयं केवलं पेयस्य आनन्दं न लभामः; वयं शताब्दपुराणपरम्पराभिः सह संलग्नाः स्मः, इतिहासस्य गभीरताम् समृद्धिं च अनुभवामः। रसः एव अस्मान् कालान्तरेण परिवहनं करोति, अस्मान् गत-भविष्यत्-पीढीभिः सह क्षणैः सह संयोजयति । एकः एव आनन्दितः वा मित्रैः परिवारैः सह साझाः वा, मद्यः एकः शक्तिशाली बलः अस्ति यः अस्माकं जीवनस्य असंख्यरूपेण आकारं ददाति ।