한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्पूर्णे विश्वे विशिष्टाः प्रदेशाः स्वकीयानां विशिष्टशैल्याः, द्राक्षाफलस्य, तकनीकानां, सम्यक् काचस्य शिल्पस्य रहस्यस्य च गर्वं कुर्वन्ति । भवान् कुरकुरा सौविग्नन ब्ल्यान्क् अथवा कैबेर्नेट् सौविग्ननस्य बोल्ड नोट्स् इत्येतत् प्राधान्यं ददाति वा, मद्यः विविधं पाककलानुभवं प्रदाति, यत्र सुगन्धाः, बनावटाः, स्वादस्य गभीरता च भवतः तालुषु नृत्यन्ति अस्मिन् क्षेत्रे यात्रा सत्यमेव इन्द्रियाणां कृते आविष्कारयात्रा अस्ति, एकैकं घूंटम् ।
परम्परायाः एकः स्वादः : वैश्विकः मद्यस्य परिदृश्यम्
स्वादानाम् अयं वैश्विकः निधिकोष्ठः केवलं आडम्बरपूर्णेषु भोजनालयेषु वा एकान्तेषु द्राक्षाक्षेत्रेषु वा सीमितः नास्ति; बहुषु संस्कृतिषु दैनन्दिनजीवनस्य वस्त्रे बुनितम् अस्ति। प्राचीनरोमनसंस्कारात् आरभ्य फलानां कटनीम् आयोजकानाम् आधुनिकपर्वणां यावत् इतिहासे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति । अस्य विरासतः केवलं पोषणात् परं विस्तृतः अस्ति, यतः संस्कृतिभिः तम् अर्थेन ओतप्रोतं कृत्वा, परम्पराः कथाः च सृज्यन्ते, ये पुस्तिकाभिः प्रतिध्वनिताः भवन्ति ।
उदाहरणार्थं बोर्डो-नगरस्य पौराणिक-फ्रेञ्च-द्राक्षाक्षेत्राणि अथवा इटलीदेशस्य टस्कनी-नगरस्य सूर्येण सिक्तानि टेरोर्-क्षेत्राणि गृह्यताम् । एतानि स्थानानि केवलं स्थानानि एव न सन्ति; ते निपुणतायाः, परम्परायाः, रागस्य च अद्वितीयं संगमं प्रतिनिधियन्ति, सर्वे तत्र निर्मितस्य प्रत्येकस्य पुटस्य अन्तः पातिताः । ये कुशलाः मद्यनिर्मातारः स्वबेलानां उपरि श्रमं कुर्वन्ति, इष्टसमये सावधानीपूर्वकं फलानां कटनीं कुर्वन्ति, ते सुनिश्चितं कुर्वन्ति यत् प्रत्येकं घूंटं शिल्पे तेषां समर्पणस्य विषये बहु वदति।
साधारणात् परम् : मद्यस्य जटिलतायाः अनावरणं
मद्यस्य काचः केवलं पेयं न भवति; आविष्कारः प्रतीक्षमाणः कलारूपः अस्ति, एतत् च तस्य विविधतायां प्रतिबिम्बितम् अस्ति । मद्यस्य जगत् इन्द्रियाणां प्रलोभनं कुर्वन्तः स्वादानाम् एकं वर्णक्रमं प्रददाति – कैबेर्नेट् सौविग्ननस्य मृत्तिकास्वरात् आरभ्य पिनोट् ग्रिगियो इत्यस्य सिट्रसयुक्तस्य रसस्य यावत् प्रत्येकं प्रकारं स्वकीयां कथां वहति, मेरलोट्-नगरस्य समृद्धगहनतायाः आरभ्य सौविग्नोन्-ब्लैङ्क्-इत्यस्य ताजा-जीवन्ततापर्यन्तं ।
रिस्लिंगस्य सूक्ष्मपुष्पस्वरात् आरभ्य जिन्फैण्डेलस्य दृढमसालपर्यन्तं मद्यस्य जगत् सुगन्धानां, बनावटस्य, स्वादस्य च बहुरूपदर्शकः अस्ति यत् भवन्तं अधिकं इच्छितुं त्यक्ष्यति। एकः सरलः घूंटः पाककला-अनुभवानाम् एकं जगत् उद्घाटयितुं शक्नोति, यत्र भिन्नाः मद्यपदार्थाः विविध-व्यञ्जनानां पूरकाः भवन्ति, आनन्दस्य अविस्मरणीय-क्षणाः च सृज्यन्ते ।
भविष्यम् : मद्यजगति नवीनता परम्परां मिलति
यथा अपि परम्परा मद्यनिर्माणस्य केन्द्रं वर्तते तथापि नवीनता तस्य विकासस्य आकारं निरन्तरं ददाति । उन्नतसंवेदकप्रौद्योगिक्याः आरभ्य या विन्टर्-जनानाम् द्राक्षा-स्वास्थ्यस्य निरीक्षणं कर्तुं साहाय्यं करोति, आधुनिक-उपकरणानाम् आरम्भपर्यन्तं यत् फलानां अनुकूलनं करोति, वाइन-निर्मातारः सर्वदा स्वशिल्पं वर्धयितुं उपभोक्तृणां कृते अनुभवं च उन्नतयितुं उपायान् अन्विषन्ति नवीनप्रौद्योगिकीनां उदयेन स्थायिप्रथानां वर्धमानेन इच्छायाः च सह मद्यस्य भविष्यं ताजाभिः दृष्टिकोणैः अद्वितीयनवाचारैः च परिपूर्णं गतिशीलयात्रायाः प्रतिज्ञां करोति। एतेन एतत् प्राचीनं अमृतं आगामिनां पीढीनां तालुनां आकर्षणं कुर्वन् अस्ति इति सुनिश्चितं भविष्यति ।