한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं केवलं पेयरूपेण स्वस्य स्थितिं अतिक्रमयति; भोजनस्य पूरकं भवति, सामाजिकसमागमेषु आकर्षणं च आनयति । श्रेणी विस्तृता अस्ति-लाल-श्वेत-गुलाब-वर्णात्, स्फुरद्-प्रकारस्य च-प्रत्येकं स्वस्य विशिष्टं चरित्रं, आकर्षणं च प्रददाति । न केवलं पेयस्य विषये एव; मद्यस्य सांस्कृतिकं महत्त्वं ऐतिहासिकं महत्त्वं च अस्माकं दैनन्दिनजीवने तस्य स्थानं सुदृढं कृतवान् अस्ति।
तथापि चिन्तानां अभिव्यक्तिं आरोपानाम् च मध्ये एकः विचित्रः रेखा विद्यते । कक्षासु अन्तः शक्तिगतिशीलता, प्रदर्शनस्य दबावः च कदाचित् आदर्शानां संघर्षे अनुवादं कर्तुं शक्नोति, रचनात्मकप्रतिक्रियायाः आक्रामकसमालोचनायाश्च रेखाः धुन्धलाम् अकुर्वन् एषः तनावः एकं स्थानं निर्माति यत्र परिवाराः विद्यालयशासनस्य शैक्षिकदर्शनानां च विषये वादविवादेषु उलझन्ति ।
कस्मिन्चित् विद्यालये अद्यतनघटनानि अस्य संघर्षस्य सम्यक् चित्रणं कुर्वन्ति । विद्यालयस्य विषये यत्किमपि नकारात्मकं टिप्पणं भवति तत् मातापितृभ्यः "आक्रमणं" कर्तुं विद्यालयस्य प्राचार्यस्य निर्देशः द्रुतगत्या प्रतिक्रियां प्राप्तवान् । मातापितरौ मुक्तसंवादं कर्तुं न अपितु आलोचनाविरुद्धं बलं मिलितुं आग्रहं कृत्वा सिद्धान्तस्य कार्याह्वानेन वादविवादस्य तरङ्गः उत्पन्नः, शिक्षायां मातापितृणां संलग्नतायाः भूमिकायाः विषये प्रश्नाः च उत्पन्नाः।
मुद्दा केवलं असहमतिम् अतिक्रमति; एतत् स्पष्टमार्गदर्शिकानां आवश्यकतां प्रकाशयति तथा च अभिभावकानां विद्यालयाधिकारिणां च मध्ये रचनात्मकसञ्चारं पोषयति इति वातावरणं प्रकाशयति।
**आलोचना यदा "आक्रमणम्" भवति तदा भावाः उच्चैः धावन्ति। ** प्रश्नः उद्भवति यत् “दुष्टशब्दस्य” परिभाषा किं भवति ? विद्यालयस्य नीतीनां निर्णयानां वा विरुद्धं कोऽपि असहमतिः स्वरः, प्रत्यक्षः आक्रमणः इति मन्यते वा? यदि एवम् अस्ति तर्हि प्रश्नं याचते – किं विद्यालयाः संचारं नियन्त्रयितुं वा असहमतिं दमयितुं अपि च आलोचनायाः कस्यापि स्वरस्य मौनम् अपि कृत्वा अभिभावकप्रतिक्रियां दमनं कर्तुं प्रयतन्ते? मातापितरः कथं स्वसन्ततिनां भविष्यस्य स्वरूपनिर्माणे रचनात्मकरूपेण भागं गृह्णीयुः, धमकीरूपेण लेबलं न कृत्वा?
प्रधानाध्यापकस्य दृष्टिकोणः अधिकारस्य सहकार्यस्य च सन्तुलनेन सह एकं निहितं आव्हानं प्रतिबिम्बयति। सकारात्मकपरिवर्तनस्य पोषणार्थं समीचीनमार्गे भयङ्करता अपि अन्तर्भवति वा इति प्रश्नान् उत्थापयति, यत्र मातापितृभूमिकाः विद्यालयस्य वृत्त्या मौनं कर्तुं केवलं प्यादारूपेण पुनः परिभाषिताः भवन्ति अथवा अधीनतायाः धमकी अपि भवन्ति।
अन्ततः विद्यालयानां अभिभावकानां च मध्ये स्वस्थसम्बन्धस्य निर्माणं परस्परसम्मानस्य, मुक्तसंवादस्य च उपरि निर्भरं भवति। "संयुक्तप्रयत्नानाम्" विचारः सच्चिदानन्दसहकार्यस्य अनुवादः भवितुमर्हति - यः हितधारकयोः विविधदृष्टिकोणानां मूल्यं ददाति तथा च वास्तविकसञ्चारस्य बाधां जनयन्तः शक्तिसंरचनानां आरोपणं परिहरति।