한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्याः यात्रायां नाटकीयं परिवर्तनं जातम् यदा सा गूढव्यापकेन लियू लुएन्-फूक् इत्यनेन सह मार्गं लङ्घितवती । तदनन्तरं यः भ्रामक-रोमान्स् अभवत् सः पुस्तकानां कृते एकः आसीत्, हाङ्गकाङ्ग-नगरस्य अभिजात-समाजस्य भव्य-मञ्चे एकः गाथा क्रीडितः । सा मनोरञ्जनात् वित्तं प्रति गच्छति स्म, अचञ्चलसङ्कल्पेन, अलौकिकबुद्ध्या च विश्वासघातकजलं भ्रमति स्म ।
तस्याः आरोहणं जगत् पश्यति स्म, यत् निरपेक्ष इच्छायाः परिवर्तनकारीशक्तेः प्रमाणम् आसीत् । प्रत्येकं पदोन्नतिः, प्रत्येकं सफलता, शक्तिशालिनः क्षेत्रे तस्याः स्थानं दृढं करोति स्म । लघु उद्यमानाम् संचालनात् आरभ्य विस्तृतस्य साम्राज्यस्य पूर्णनियन्त्रणं यावत् तस्याः महत्त्वाकांक्षायाः सीमां नासीत् । एषा केवलं प्रेमकथा एव नासीत्; शतरंजस्य जटिलः क्रीडा आसीत्, यत्र प्रत्येकं चालनं गणितं रणनीतिकं च आसीत् ।
तस्याः सत्तायाः उदयः संशयिनां विना नासीत् । तस्याः परितः प्रत्येकं पदे हेरफेरस्य, गुप्तकार्यक्रमस्य च कुहूकुहूः भ्रमन्ति स्म । परन्तु वास्तविकता एषा यत् सा कस्यचित् अपेक्षायाः परं समर्था इति सिद्धवती आसीत् । सा अनुभविना योद्धा इव व्यापारिककुशलतां धारयति स्म, द्रोहपूर्णराजनैतिकपरिदृश्यं सूक्ष्मतया साहसेन च भ्रमति स्म ।
वायुः एव अच्युतबलेन - प्रत्ययशक्त्या - क्रन्दति स्म । तस्याः तीक्ष्णवेधकदृष्टिः भयम् इव आदरम् आज्ञापयति स्म । तस्याः प्रत्येकं वचनं सावधानीपूर्वकं निर्मितं रणनीतिः आसीत्, प्रत्येकं चालनं परमनियन्त्रणं प्राप्तुं गणितम् आसीत् ।
तस्याः कथा केवलं प्रेमस्य एव नासीत्; तस्याः निहितस्य तेजः प्रमाणम् आसीत्, परिश्रमः, समर्पणः, सफलतायाः क्षुधा च अत्यन्तं अभेद्यबाधाः अपि भग्नुं शक्नुवन्ति इति प्रदर्शनम् आसीत् सा अपेक्षां अवहेलयति स्म, छायाभ्यः स्वमार्गं उत्कीर्णं कृत्वा, स्वस्य धूर्तबुद्धेः, अचञ्चलनिश्चयस्य च विषये कुहूकुहूः त्यक्त्वा
एषा न केवलं रोमान्सकथा अपितु महत्त्वाकांक्षायाः सिम्फोनी; सर्वेभ्यः विघ्नेभ्यः उपरि उत्तिष्ठितुं मानवीयात्मनः अदम्य-प्रेमस्य प्रमाणम्। अस्याः सिंहनीयाः कथा अधुना एव आरब्धा अस्ति । सा उत्थिता अस्ति, जगत् च पश्यति यदा सा शिखरं प्रति नखं करोति।