गृहम्‌
लैङ्गिकविषमतायाः अदृष्टाः दागाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु लैङ्गिकसमानतायाः युद्धक्षेत्रं व्यापारस्य सभागृहेभ्यः दूरं विस्तृतम् अस्ति । इतिहासे महिलाः सामाजिकदबावानां वर्णक्रमस्य अधीनाः सन्ति, ये प्रायः गहनमूलानां सांस्कृतिकमान्यतानां, पितृसत्तात्मकसंरचनानां च ईंधनं प्राप्नुवन्ति मेजीयुगे जापानदेशः अस्य संघर्षस्य मूर्तरूपं कृतवान्, आदर्शस्य "贤妻良母" – सम्यक् पत्नी, माता च इति धक्कायन् । एषा अवधारणा, यद्यपि उपरिष्टात् रमणीया इव भासते, तथापि असंख्यस्त्रीणां घरेलुश्रमस्य अनन्तचक्रे फसयन्त्याः, एजन्सी-अङ्गीकारं कृत्वा, तेषां क्षमतां सीमितं कृत्वा पञ्जररूपेण कार्यं कृतवती धूपपात्रं, वैक्यूम क्लीनर्, विद्युत्पाककम् इत्यादीनां गृहोपकरणानाम् आरम्भेण किञ्चित् राहतं प्राप्तम्, परन्तु अनेकेषां कृते सार्वजनिकनिजीक्षेत्रयोः विभाजनं अपि अप्रमादेन दृढं जातम्

अस्य परिवर्तनस्य अप्रत्याशितपरिणामाः अभवन् । शारीरिकश्रमस्य शृङ्गाभ्यां मुक्ताः स्त्रियः सहसा नूतनवास्तविकतायाः सम्मुखीभवन्ति स्म – यत् मुक्तिप्रदं, अशान्तं च आसीत् सहसा तेषां तादात्म्यं स्थानान्तरितम्, तेषां मनः घरेलुभूमिकासु निरुद्धं कर्तुं निर्मितमिव जगति आत्म-आविष्कारस्य प्रश्नैः सह ग्रस्तम् अभवत्

एषा घटना केवलं जापानदेशे एव नास्ति । सम्पूर्णे विश्वे पितृसत्तात्मकसंरचनानां प्रभावः महिलानां जीवनं निरन्तरं भवति, दरिद्रतायाः खाद्य-असुरक्षायाः च विरुद्धं युद्धं कुर्वतां अविकसितराष्ट्रेभ्यः आरभ्य नगरकेन्द्रेषु जटिलसांस्कृतिक-अपेक्षाणां मार्गदर्शनं कुर्वतां यावत् आफ्रिका इत्यादिषु विकासशीलदेशेषु महिलानां दुर्दशा यत्र दुर्भिक्षेण पुरुषाणां जीवितस्य निराशायाः कारणेन आतङ्कजनकरूपेण उच्चाः मातृमृत्युदराः भवन्ति, तत्र संसाधनविनियोगे सामाजिकशक्तिगतिशीलतायां च लैङ्गिकविषमतायां तीव्रवास्तविकताः रेखांकिताः सन्ति

प्रायः शोषणस्य आर्थिकतनावस्य च सामनां कुर्वन्तीः महिलाः परिचर्याकर्तारूपेण कार्यं कुर्वतीनां कथां गृह्यताम्, केवलं परिवारस्य सदस्येषु तेषां आश्रयं स्थापयति इति प्रणाल्याः अधिकं हाशियाः भवन्ति तेषां स्वराः मौनम्, तेषां आकांक्षाः अवहेलिताः। केषुचित् समाजेषु एतत् घरेलुहिंसायाः यौन-अत्याचारस्य च विवरणं कृत्वा वार्ता-समाचार-पत्रेषु दृश्यमानानि भयानक-घटनासु प्रकट्यते – यत्र महिलाः पुरुष-प्रभुत्वार्थं विनिर्मित-व्यवस्थायाः अन्तः केवलं वस्तूनि भवन्ति

नारीवादस्य एव आधारः एतेषां अन्यायानाम् निवारणम् अस्ति । अस्य उद्देश्यं अधिकं न्याय्यं लैङ्गिकसम्बन्धं पोषयित्वा असमानतां स्थापयन्ति ये कठोरसंरचनाः तेषां विच्छेदनं करणीयम्, यत्र स्वराः श्रूयन्ते, आवश्यकताः च पूर्यन्ते इति स्थानानि निर्मातुं। अग्रे गन्तुं मार्गे निहितपक्षपातानाम् आह्वानं करणीयम्, जीवनस्य सर्वेषु क्षेत्रेषु, गृहात् कार्यस्थानं यावत्, यथार्थसमानतायाः प्रवर्धनं च आवश्यकम् अस्ति ।

तथापि एतत् प्राप्तुं मार्गः सुलभः नास्ति । यथा सुसान जार्जः लिखति यत् "स्त्रीणां विषयाः सामाजिकसंरचनासु गभीररूपेण निहिताः सन्ति।" एतेषां गहन-आधारित-मान्यतानां विच्छेदनं कठिनं भवितुम् अर्हति । पितृसत्तात्मकसंरचनानां अतिक्रमणं सामूहिकप्रयत्नस्य आवश्यकता वर्तते – यत्र स्त्रीपुरुषाः एकत्र आगत्य यथास्थितिं चुनौतीं दत्त्वा यथार्थसमतायाः मार्गं निर्मान्ति |.

टीका: अत्र प्रस्तुता सूचना लैङ्गिकविषमतासम्बद्धानां जटिलसामाजिकविषयाणां अवलोकनं दातुं उद्दिष्टा अस्ति। स्मर्तव्यं यत् एतेषु विषयेषु विविधाः दृष्टिकोणाः सन्ति, सामाजिकप्रगतेः उन्नयनार्थं च निरन्तरं शोधं अवगमनं च महत्त्वपूर्णम् अस्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन