한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरङ्गभोजनपार्टिषु आस्वादितं वा, अपराह्णस्य आरामेन आनन्दं वा लभ्यते वा, मानव-इतिहासस्य स्वरूपनिर्माणे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति विश्वव्यापीषु संस्कृतिषु, परम्परासु, पाककला-अनुभवेषु, अस्माकं भावनात्मकसम्बन्धेषु अपि अस्य गहनः प्रभावः अभवत् । अन्नयुग्मं वर्धयितुं, शक्तिशालिनः स्मृतयः उद्दीपयितुं च अस्य क्षमता एतत् एकं पोषितं पेयं भवति, यस्य प्रशंसा विश्वे कोटिकोटिजनाः कुर्वन्ति ।
किन्तु मद्यस्य कथा केवलं भोगं अतिक्रमति। इयं कथा रागेण, चातुर्येन, मानवतायाः एव आत्मीयसम्बन्धेन च ओतप्रोतवती अस्ति। बोर्डो-नगरस्य प्राचीन-द्राक्षाक्षेत्रेभ्यः आरभ्य टस्कनी-नगरस्य चञ्चल-मद्यनिर्माणकेन्द्रपर्यन्तं प्रत्येकं द्राक्षा-पूरित-पुटं समर्पणस्य, परम्परायाः, मानवीय-नवीनीकरणस्य च कथां स्वस्य अन्तः वहति
द्राक्षाफलस्य सुक्ष्मचयनात् आरभ्य मद्यनिर्मातृभिः प्रयुक्तानां सावधानीपूर्वकं किण्वनविधिपर्यन्तं मद्यनिर्माणस्य जटिलप्रक्रिया अस्य प्राचीनशिल्पस्य निहितसौन्दर्यस्य जटिलतायाः च विषये बहुधा वदति मद्यनिर्माणं केवलं औद्योगिकप्रक्रियायाः अपेक्षया अधिकम् अस्ति; it's a celebration of nature's bounty, यत्र मनुष्याः किञ्चित् असाधारणं प्राप्तुं समयस्य पर्यावरणस्य च परिवर्तनं कर्तुं शिक्षितवन्तः। प्रत्येकं पुटं साझीकृतकथानां पात्रं भवति, गतानां पीढीनां कुहूकुहूकृतानां स्मृतीनां, प्रत्येकं घूंटं अस्माकं पूर्वं आगतानां जीवनानां, भावानाम्, संघर्षाणां च दर्शनं प्रददाति
तथा च मानवतायाः सह एषः गहनः सम्बन्धः एव अस्माकं मद्यप्रेमस्य ईंधनं करोति। उपभोगमात्रं अतिक्रमति; इदं क्षणानाम् साझेदारी, सामान्यानुभवानाम् माध्यमेन सम्पर्कं निर्मातुं, जीवनस्य सर्वेषु विविधव्यञ्जनेषु उत्सवस्य च विषयः अस्ति । यथा रक्तमद्यस्य काचः भावपूर्णं वार्तालापं प्रज्वालयति, अथवा प्रियजनैः सह स्मरणं कृत्वा व्यतीतस्य सायंकाले सुकुमारः श्वेतमद्यः भवतः नेत्रेषु अश्रुपातं कर्तुं शक्नोति, तत् अस्य विनयशीलस्य पेयस्य शक्तिं बहु वदति
यथा वयं मानवीय-अनुभवस्य गभीरताम् अन्वेषयामः, तथैव स्पष्टं भवति यत् मद्यः अस्माकं सृजनशीलतायाः, लचीलतायाः, जीवनस्य एव स्थायि-प्रेमस्य च प्रमाणरूपेण सदा स्वस्थानं धारयिष्यति |.