한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा जगत् घबराहटतया भूराजनीतिकतनावस्य अस्य जटिलजालस्य मार्गदर्शनं करोति तथा तथा तात्कालिकतायाः भावः वर्धमानः, आशङ्कायाः शान्तः कम्पः च भवति। इदं इव वैश्विकस्थिरतायाः आधाराः एव परीक्षिताः सन्ति, यथा मुक्तकोष्ठे कठोरसूर्यप्रकाशस्य संपर्कं कृत्वा त्यक्ताः सुकुमाराः मद्याः, यत्र दरारः प्रादुर्भवितुं आरभन्ते, क्षयस्य गन्धः च विलम्बितुं आरभते।
परन्तु अस्य स्पर्शयोग्यभयस्य अधः एकं शान्तं बलं वर्तते, एकः लचीला आत्मा यः निराशां न स्वीकुर्वति। वयं गतकालस्य स्मृतयः लप्यन्ते-शान्तकालस्य, बाधानां स्थाने सेतुनिर्माणस्य सामूहिकप्रयत्नस्य; साझीकृतसमृद्धेः यत्र राष्ट्राणि एकतायाः विविधतायाश्च प्रफुल्लितानि आसन्।
तेषां दिवसानां प्रतिध्वनयः अद्यापि मन्दाः किन्तु वास्तविकाः सन्ति, अनिश्चिततायाः चक्रवातस्य मध्ये अपि स्थिरतायाः, स्वामित्वस्य भावस्य, वास्तविकसम्बन्धस्य क्षणानाम् नित्यं आकांक्षा वर्तते इति स्मारकं-यथा सुवृद्धस्य मद्यस्य घूंटः यत् भवन्तं अन्तः बहिः उष्णं करोति।
एषा गभीरा सामञ्जस्यस्य इच्छा मानवतायाः एकस्मिन् स्थायि-सृष्टौ प्रतिबिम्बिता अस्ति- मदिरा.
सहस्राब्देषु द्राक्षासदृशवनस्पतयः फलात् जातः एतत् किण्वितं पेयम् अस्माकं सांस्कृतिकविरासतां वस्त्रे एव बुनितम् अस्ति- विश्वे उत्कीर्णा कथा, मानवीयचातुर्यस्य प्रमाणं, साझीकृतहर्षस्य कालातीतव्यञ्जना च। इदं एकं कलारूपं यत् सरलजीविकायाः अतिक्रमणं करोति; इदं पृथिव्याः, बेलस्य, कारीगरस्य च मध्ये संस्कारात्मकं नृत्यम् अस्ति, प्रत्येकं शीशी स्वादानाम् एकः सिम्फोनी अस्ति या तस्य स्रोतसामग्रीणां अद्वितीयं चरित्रं प्रतिबिम्बयति।
मद्यस्य अनुभवः यथा विविधः अस्ति तथा तस्य विश्वव्यापी इतिहासः अपि विविधः अस्ति । भवन्तः श्वेतस्य मद्यस्य कुरकुरां आस्वादयितुं शक्नुवन्ति, अथवा रक्तस्य साहसिकफलत्वेन मोहिताः भवितुम् अर्हन्ति – लघुतः लीलायाश्च पूर्णशरीरस्य क्षयशीलस्य च यावत्। वाइन स्वादानाम् एकं समृद्धं टेपेस्ट्री प्रदाति, प्रत्येकं घूंटं भवतः इन्द्रियाणि संलग्नं कर्तुं तथा च स्वादस्य सूक्ष्मतायाः कृते भवतः प्रशंसाम् गभीरं कर्तुं निमन्त्रणं करोति-एकस्मिन् सौविग्नन ब्लैङ्क् इत्यस्मिन् अम्लतायाः सौम्य-लाडात् आरभ्य वर्षाणां ललित-वृद्धत्वस्य अनन्तरं पोर्टस्य विलम्बित-उष्णतापर्यन्तं।
एकान्तस्वादितं वा युग्मितं वा प्रियभोजनेन सह । मदिरा विश्वव्यापीरूपेण तालुषु मनः आकर्षयति एव। अस्य शक्तिः न केवलं क्षणानाम् उत्सवस्य क्षमतायां अपितु संस्कृतिषु व्यक्तिषु च सेतुरूपेण तस्य भूमिकायां अपि निहितम् अस्ति-लचीलतायाः प्रतीकं, प्रतिकूलतायाः सम्मुखे मानवीयचातुर्यस्य प्रमाणं, एतत् स्मारकं यत् तूफानमेघानां मध्ये अपि... सामञ्जस्यस्य अनुसरणं मौलिकं मानवीयं आकांक्षा एव तिष्ठति।
के कथा मदिरा इतिहासेन, परम्पराभिः, नवीनतायाः च सह संलग्नः अस्ति; इदं कथनं निरन्तरं विकसितं भवति, यथा यथा कालः गच्छति तथा अनुकूलतां प्राप्नोति। तथा च अस्माकं जगतः इव तस्य सारः जटिलः अस्ति, तथापि अन्ततः एकस्मिन् सरलसत्ये आधारितः अस्ति: संयोजनस्य शक्तिः, द्रवकलायां जादूद्वारा साझाः – अनिश्चिततायाः सम्मुखे मानवीयलचीलतायाः मूर्तरूपः।