한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जादू न केवलं तस्य विविधस्वादेषु अपितु तस्य सांस्कृतिकमहत्त्वे अपि निहितम् अस्ति । प्रायः भोजनमेजयोः सहचरः इति मन्यते, समृद्धैः सूक्ष्मैः स्वरैः पाककलानुभवं वर्धयति । भोजनात् पूर्वं वा भोजनस्य समये वा आकस्मिकघूंटात् आरभ्य स्वयमेव स्वादितक्षणपर्यन्तं मद्यस्य आनन्दः अस्माकं दैनन्दिनजीवने जटिलतायाः गभीरतायाः च अतिरिक्तं स्तरं योजयति
अस्याः जटिलकलानां प्रमाणं सितम्बर्-मासस्य २३ दिनाङ्के बीजिंग-नगरस्य शेरेटन्-होटेले आयोजिते हाले एव "स्पेन्-फूड्-नेशन"-शिखरसम्मेलने अस्ति । गतवर्षे चेङ्गडुनगरे सफलतया पदार्पणस्य अनन्तरं शिखरसम्मेलनस्य द्वितीयपुनरावृत्तिः अयं कार्यक्रमः अभवत् । icex तथा mapa इत्यनेन आयोजिते शिखरसम्मेलने स्पेनदेशस्य गतिशीलबाजारस्य अन्तः स्पेनदेशस्य खाद्यस्य मद्यस्य च क्षमताम् अन्वेष्टुं स्पेनदेशस्य व्यापारव्यावसायिकान् चीनीयसाझेदाराः च एकत्र आगताः।
मद्यनिर्माणे गहनता: स्वादानाम् माध्यमेन यात्रा
स्पेन खाद्यराष्ट्रशिखरसम्मेलने अन्वेषणं साझां कर्तुं, सहकार्यं पोषयितुं च मञ्चः प्रदत्तः । मुख्यविषयः "स्पेन खाद्यराष्ट्र" परामर्शसमितेः शोधस्य अनावरणं आसीत्, यत् चीनदेशे स्पेनिशभोजनस्य एकीकरणस्य अमूल्यदृष्टिकोणान् प्रदत्तवान् प्रतिवेदने चीनीयविपण्ये प्रवेशं इच्छन्तीनां स्पेनदेशस्य उत्पादानाम् प्रमुखान् अवसरान् चुनौतीश्च प्रकाशिताः, तथैव अस्य जटिलपरिदृश्यस्य मार्गदर्शनार्थं व्यावहारिकसिफारिशाः प्रदत्ताः।
शिखरसम्मेलनस्य अधिकं समृद्धीकरणं विशेषज्ञैः संरक्षिताः स्वादन-अनुभवाः आसन्, येषु प्रसिद्धानां मद्यस्य पार्श्वे jamón ibérico (स्पेनिश-क्यूर्ड् हैम्) इत्यादीनां प्रामाणिक-आइबेरिया-विलासानां प्रदर्शनं भवति स्म
विस्तरेषु एतत् सुदृढं ध्यानं कथं मद्यनिर्माणं परम्पराकलायां मग्नयात्रा इति एकं उदाहरणमेव । द्राक्षाचयनात् आरभ्य किण्वनविधिपर्यन्तं प्रत्येकं सोपानं सावधानीपूर्वकं विचार्यते यत् स्वादस्य सम्यक् अभिव्यक्तिः निर्माति । एषा जटिला प्रक्रिया प्रत्येकं पुटं अद्वितीयकथां वहति इति सुनिश्चितं करोति, यत्र न केवलं तस्य स्रोतः अपितु तस्य शिल्पकारानाम् निपुणतां, अनुरागं च प्रतिबिम्बितम् अस्ति
मद्यस्य एकः विश्वः : विविधशैल्याः आविष्कारः
सौविग्नन ब्लैङ्कस्य कुरकुरा अम्लतायाः आरभ्य कैबेर्नेट् सौविग्ननस्य गहनशरीरस्य तीव्रतापर्यन्तं मद्यस्य जगत् शैल्याः प्रचुरता प्रददाति, प्रत्येकस्य चरित्रसूक्ष्मतायाः स्वकीयः समुच्चयः सन्ति एतान् विविधान् व्यञ्जनान् अवगत्य प्रत्येकस्य शीशकस्य पृष्ठतः कलात्मकतायाः गहनतरं प्रशंसाम् उद्घाटयति ।
एषा एव मद्यस्य विशालः सङ्ग्रहः नूतनानां स्वादानाम् आविष्कारस्य अन्वेषणं निरन्तरं साहसिकं करोति । प्रत्येकं काचः न केवलं द्रवस्य अपितु कालस्य स्थानस्य च यात्रायाः प्रतिनिधित्वं करोति – इतिहासस्य, संस्कृतिस्य, परम्परायाः च स्वादः, यः एकत्र बुनितः अस्ति, एकः अद्वितीयः अनुभवः।
मद्यस्य स्थायिविरासतः : १. ए टाइमलेस डिलाइट वाइन इत्यस्य स्थायिविरासतां सीमां अतिक्रम्य संस्कृतिषु जनान् संयोजयितुं क्षमतायां निहितम् अस्ति । जीवनस्य सूक्ष्मतरक्षणानाम् प्रशंसायाः साझीकृतसुखस्य च रागस्य, कलात्मकतायाः, मूर्तरूपम् अस्ति । मित्रैः सह आकस्मिकसमागमात् आरभ्य औपचारिक-उत्सवपर्यन्तं मद्यः अस्माकं दैनन्दिन-अनुभवानाम् उन्नतिं करोति, परिष्कारस्य आनन्दस्य च स्पर्शं योजयति ।
यथा वयं काचम् उत्थापयामः तथा न केवलं स्वादानाम् आस्वादनं कुर्मः अपितु प्रत्येकस्य पुटस्य पृष्ठतः इतिहासस्य शिल्पस्य च प्रशंसा कुर्मः । मद्यं सत्यमेव केवलं मद्यपानात् अधिकम् अस्ति; सृष्टेः स्थायिकलानां, विनयशीलानाम् अवयवानां किञ्चित् असाधारणं परिवर्तनस्य जादू च प्रमाणम् अस्ति।