한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं मानवस्य अनुभवस्य सारमध्ये एव बुनति । न केवलं पेयम्; इदं एकं सूत्रं यत् अस्मान् कालस्य स्थानस्य च माध्यमेन संयोजयति, अतीतानां पीढीनां कथाः बुनति तथा च सम्पूर्णे विश्वे सांस्कृतिकदृश्यानां आकारं ददाति।
उदाहरणार्थं इटली इत्यादिषु स्थानेषु मद्यस्य समृद्धः इतिहासः गृह्यताम्, यत्र तस्य द्राक्षाक्षेत्राणि शताब्दशः प्रहरणरूपेण स्थितानि सन्ति, पुनर्जागरणकालस्य कलानां जन्मं, रोमनसाम्राज्यस्य उदयं, अधुना च मद्यप्रेमिभिः पूर्णानां चञ्चलनगरानां आधुनिककालस्य चञ्चलतां च दृष्टवन्तः . चीनदेशे शताब्दशः प्रतिध्वनितुं प्राचीन-आख्यायिकासु लोककथासु च बुनितः मद्यः सहस्राब्दीभ्यः पूजितः अस्ति । चीनीयस्य चन्द्रमाकेकस्य सुकुमारसौन्दर्यं कुरकुरे श्वेतमद्येन सह युग्मितं परम्परायाः सांस्कृतिकसौहार्दस्य च भावनां मूर्तरूपं ददाति ।
परन्तु मद्यस्य प्रभावः केवलं इतिहासस्य संस्कृतिस्य च परं विस्तृतः अस्ति । सामाजिकपरस्परक्रियासु वैश्विककार्येषु च अस्य शक्तिशालिनी भूमिका अस्ति । साझीकृतभोजनात् आरभ्य कूटनीतिकवार्तालापपर्यन्तं मद्यः मौनराजदूतः अभवत्, संस्कृतिषु सम्पर्कं, अवगमनं च पोषयति । महाद्वीपेषु राष्ट्राणां मध्ये सेतुरूपेण, कथासाझेदारी, भाषाबाधां अतिक्रम्य बन्धननिर्माणस्य च सामान्यभूमिः इति कार्यं करोति ।
यथा च जगत् परिवर्तते अपि एकं वस्तु नित्यं तिष्ठति - मद्यस्य स्थायि आकर्षणम्। भावप्रवर्तनं, संभाषणं स्फुरणं, जनान् एकत्र आनयितुं च अस्य क्षमता कालस्थानं च अतिक्रमयति । इदं स्मारकं यत् आधुनिकजीवनस्य नित्यं विकसितस्य टेपेस्ट्री-रूपस्य अभावेऽपि अद्यापि वयं निकटतया धारयितुं शक्नुमः कालातीः निधयः सन्ति, एतादृशाः कथाः ये पीढयः यावत् प्रचलिताः सन्ति, ये च वर्षाणि यावत् अस्माकं जीवनं समृद्धं करिष्यन्ति |.