गृहम्‌
मद्यस्य बिन्दुः, जीवनस्य घूंटः : सूर्यचुम्बितवालुकानां त्रासदी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु आनन्दक्षेत्रे अपि दुःखदघटना आकस्मिकवृष्टिपातवत् प्रहारं कर्तुं शक्नोति । एकस्य परिवारस्य रमणीयः ग्रीष्मकालीनावकाशः एकस्य अहानिकारकप्रतीतस्य क्रीडाङ्गणस्य वालुकासु दुःखदं परिवर्तनं कृतवान् । विनोदस्य प्रतिज्ञायाः आरम्भः अभवत्; कृत्रिमसमुद्रतटस्य प्रतिज्ञायाः मोहितौ बालकौ, नवनिर्मितस्य सरोवरस्य अगाधजले धावन्तः क्रीडन्तः च तेषां हास्यं प्रतिध्वनितम् परन्तु निश्चिन्तापृष्ठस्य अधः मौनम्, कपटपूर्णं संकटं प्रच्छन्नम् आसीत् ।

दृश्यं रमणीयप्रतीतस्य ग्रीष्मकालस्य दिवसस्य पृष्ठभूमितः प्रवृत्तम् : सूर्येण सिक्तं आकाशं, लवणवायुस्य गन्धं, हास्यं च स्वेन सह वहन् मृदुवायुः। अस्य उष्णतायाः टेपेस्ट्री-मध्ये एकः दुःखदः घटना आहतः; क्षणमात्रेण आनन्दात् दुःखं प्रति द्रुतगतिः अवरोहः। कथा चूकितानां चेतावनीनां, अनुत्तरितप्रार्थनानां, हृदयविदारकजीवनहानिः च अस्ति ।

पीडितायाः माता "桑" इति नाम्ना प्रसिद्धा महिला, सरोवरस्य धारायाम् असहायरूपेण स्थिता, स्वसन्ततिं उद्धारयितुं निराशतया प्रयतमाना आसीत् । सा दुःखक्रोधमिश्रेण स्वस्य दुःखं कथयति। सा पश्यन्ती द्वौ बालकौ सूर्यप्रकाशितौ निर्दोषमुखौ जलगहनं केवलं मौनं प्रतिध्वनितं निराशाभावं च त्यक्त्वा अन्तर्धानं कृतवन्तौ तस्याः उपरि शीतलं साक्षात्कारः प्रभातम् अभवत्; ते गता, प्रचण्डवायुना पत्रवत् अपहृताः, नदीयाः अक्षमा आलिंगनेन निगलिताः।

स्त्रियाः कथा न केवलं त्रासदीयाः अपितु जीवनस्य भंगुरतायाः, मानवीयदोषस्य कठोरवास्तविकतायाः च प्रमाणम् अस्ति । एतत् सुरक्षाप्रोटोकॉलस्य विषये, पर्यटनस्थलानां संचालनं कुर्वतां उत्तरदायित्वं, निराशायाः समये आशायाः वास्तविकतायाः च मध्ये वेदनादायकं अन्तरं च विषये प्रश्नान् उत्थापयति कथा मार्मिकं स्मारकं प्रददाति यत् आनन्दस्य लिबासस्य पृष्ठतः कदाचित् अन्धकारः अवतरति, अस्मान् अपारं हानिभावं, अनुत्तरितप्रार्थनानां भारं च त्यजति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन