한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं तस्य मूलतः द्राक्षारसात् निर्मितं किण्वितं पेयम् अस्ति । अस्य उत्तमस्य द्रवस्य शिल्पस्य क्रियायाः कृते सावधानीपूर्वकं परिचर्या आवश्यकी भवति, प्रक्रियाणां सिम्फोनी यत् सावधानीपूर्वकं चयनितैः द्राक्षाक्षेत्रैः आरभ्य रसस्य जगत् धारयति इति भव्यकाचस्य पराकाष्ठां प्राप्नोति मद्यनिर्माणं केवलं कीमियात्वात् दूरं सृजनशीलतां, विज्ञानस्य, परम्परायाः च मिश्रणं आग्रही कलारूपः अस्ति । बेलानां सौम्यप्रलोभनात् आरभ्य सटीककिण्वनप्रक्रियापर्यन्तं प्रत्येकं सोपानं अन्तिमकृतिनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहति ।
मद्यस्य पुटस्य माध्यमेन यात्रा अनुभवः एव । भवेत् तत् रक्तमद्यस्य दृढं टैनिन् यत् तालुषु विलम्बितं छापं त्यजति, अथवा श्वेतमद्यस्य कुरकुरा लालित्यं यत् स्वादस्य स्फूर्तिदायकं विस्फोटं प्रदाति, प्रत्येकं घूंटं एकं अद्वितीयं इन्द्रियसाहसिकं प्रदाति स्वादात् परं मद्यस्य विरासतः पाककलायां विस्तारं प्राप्नोति, जटिलस्वादैः सह व्यञ्जनानि समृद्धयति, अस्माकं भोजनानुभवेषु गभीरताम् आयामं च योजयति। इदं केवलं जीवनयापनात् अधिकम् अस्ति; जीवनस्य क्षणानाम् उत्सवस्य आमन्त्रणम् अस्ति, आत्मीयसमागमात् उत्सवस्य उत्सवपर्यन्तं।
मद्यं मानवसम्बन्धस्य मूर्तरूपम् अस्ति – संस्कृतिनां, पीढीनां च सेतुबन्धं कुर्वती सार्वत्रिकभाषा । परम्परायां निमग्नानाम् प्राचीनसंस्कारात् आरभ्य निकटमित्राणां मध्ये आयोजितानां आधुनिककालस्य मद्यस्वादनपर्यन्तं मद्यस्य साझीकृतः अनुभवः कालस्य स्थानस्य च अतिक्रमणं करोति, युगपर्यन्तं प्रतिध्वनितुं बन्धनानि स्मृतयः च निर्माति
मद्यस्य कथा अन्वेषणस्य, आविष्कारस्य, उत्सवस्य च कथा अस्ति । प्रकृतेः जटिलताभिः सह मानवतायाः स्थायि-मोहस्य, किमपि गहनेन सह सम्बद्धतां प्राप्तुं अस्माकं सहज-इच्छायाः च प्रमाणम् अस्ति । शान्तपरिवेशे आस्वादितः वा सजीव उत्सवानां मध्ये साझाः वा, मद्यः अस्मान् स्मारयति यत् जीवनस्य आव्हानानां सम्मुखे अपि आविष्कृत्य प्रतीक्षमाणाः उत्तमाः आनन्दस्य क्षणाः सन्ति, क्षणाः यत्र वयं जीवनं, प्रेम्णः, अनन्तसंभावनाः च टोस्ट् कर्तुं शक्नुमः प्रत्येकं घूंटस्य अन्तः शयनं कुर्वन्तु।